सज्जनता सफलता एवं न पर्याप्ता, सामाजिक-राष्ट्रिय चरित्रम्अपि स्यात्
राजेश पाठकः देशस्य च धर्मस्य च रक्षणं केवलं युद्धेन न भवति, आचरणेन अपि सम्भवति।समाजं जीवनं च दोषरहितं निर्भयं च कर्तुं यः यथाशक्ति योगदानं ददाति, स एव राष्ट्रसेवकः इत्यस्ति। यत्किञ्चिदपि रूपं स्यात्। सचिन्तेंदुलकरः स्वस्य उदाहरणेन एतत् प्रमाणितवान्
b84f3c1c70391464cab159265fee19bd_2061378599.jpg


राजेश पाठकः

देशस्य च धर्मस्य च रक्षणं केवलं युद्धेन न भवति, आचरणेन अपि सम्भवति।समाजं जीवनं च दोषरहितं निर्भयं च कर्तुं यः यथाशक्ति योगदानं ददाति, स एव राष्ट्रसेवकः इत्यस्ति। यत्किञ्चिदपि रूपं स्यात्। सचिन्तेंदुलकरः स्वस्य उदाहरणेन एतत् प्रमाणितवान् यत् केवलं सज्जनः, सफलः च भवेत् इत्येव न पर्याप्तम्, किन्तु तस्य आचरणे सामाजिक-राष्ट्रिय-चरित्रस्य छाया अपि दृश्यता प्राप्तव्या। देशस्य वनवासी-प्रदेशाः किन्तु स्वाभाविकं संकटं किमर्थं अभवन्, इत्यस्य उत्तरं साक्षात् स्पष्टमस्ति। तथापि सचिन्तेंदुलकरः राजनीति-पथं वर्जयित्वा, तस्मिन् संकटे स्वयं कार्यक्षेत्रं निश्चितवान्।

मायि देशी फाउण्डेशन इत्यनेन सह मिलित्वा, तस्य “सचिन फाउण्डेशन” नामक संस्थाछत्तीसगढराज्यस्य बस्तर-मण्डले दन्तेवाडा समीपे जनजाति-बहुल-ग्रामेषु नूतनानि पञ्चाशत् क्रीडा-मैदानानि निर्मातुं प्रयत्नं कुर्वन्ति। पूर्वं विंशति: समतलक्षेत्राणि पूर्णानि जातानि। अत्र योजनायाः अन्तर्गतं त्रयोदश-प्रकारेषु क्रीडायाः सुविधाः अपि प्रदातव्याः। केन्द्रीयगृह-मन्त्री अमितशाहस्य प्रेरणया एषा योजना बालकानां मध्ये नवोत्साहस्य लहरिं सृष्टवती। अरण्यप्रदेशेषु जनजातीनां बन्धूनां माओवादी-चक्रात् मुक्त्यर्थं यः सामाजिक-संस्कारः प्रवर्तनीयः, तत्र क्रीडया अपि एकः महान् साधनः इति प्रतिपाद्यते।

एवमेव गृह-मन्त्री अमितशाहः यदा देशं माओवादी-संकटात् सर्वथा मुक्तं कर्तुं संकल्पं कृतवान्,तदा तत् यथार्थतः राष्ट्र-शान्त्यर्थं महत्तमं पथं आसीत्। किल, किञ्चन वर्षाणि पूर्वं नागालैंडस्य तत्कालीनराज्यपालेन भारतसर्वकारं प्रति समर्पिता एका रिपोर्ट् सन्देशं दत्तवती यत् एते प्रदेशाः खनिज-सम्पदया समृद्धाः। राष्ट्रस्य ९८.५% क्रोमाइट्, ७७% कोबाल्ट्, ९५% निकिल इत्यादयः खनिजाः अत्र लभ्यन्ते। परन्तु विदेश-पोषित-माओवादी-गणः, अन्ये राष्ट्रविरोधक-तत्त्वानि च, इच्छन्ति न यत् भारत-सर्वकारस्य यः अपि प्रतिनिधिः अत्र प्रविष्टः भवतु। अतः सततम् एषः प्रदेशः हिंसाया: ज्वालायाम् इव क्षिप्यते।

सन् २००७ तमे वर्षे भारतस्य प्रमुखया एका पत्रिकयाएषा रहस्यरिपोर्ट् प्रकाशितं यत्, चर्चः, माओवादी-तत्त्वानि च, बहुराष्ट्रीय-कम्पन्यः च मिलित्वा राष्ट्रस्य सम्पदा अपहरन्ति इत्येतत् स्पष्टमासीत्। तत्पश्चात् धर्मान्तरण-विरोधेन, सेवा-शिक्षा-कार्येण जनजागरणं कुर्वन् लक्ष्मणानन्द-सरस्वती इति संन्यासी तस्मिन् संघर्षे प्राणान् त्यक्तवान्। दशवारं यावत् तस्य वधाय प्रयत्नः जातः। अन्ते सः, चत्वारः शिष्याश्च, २००८ तमे वर्षे जन्माष्टमी-दिने हन्यन्ते। अस्य हत्यायाः योजनां ओडिशाराज्यस्य कन्धमाल्-जनपदे ईसाई-गतिविधी-केंद्रे आयोजिता। अन्ते न्यायालयेन अष्ट जनाः—ईसाई-प्रचारकाः च नक्सली-तत्त्वानि च—दोषिणः अभवन्, तेषां कारावासः निश्चितः।

धर्ममूलकं सदाचरणं केवलं शरीर-शुद्धयेआहार-नियमः, स्नानम् इत्यादिषु सीमितं चेत्, तर्हि एषः अधूरः निष्कर्षः। धर्मस्य यथार्थं स्वरूपं केनचिदपि एव मनसि स्थापनीयम्। राष्ट्रिय स्वयंसेवक संघस्य सरसंघचालकः मोहन-भागवतः वदति — “धर्मः केवलं पूजाघरः न, धर्मः केवलं भोजन-पद्धतिः अपि न। अस्माकं दोषः यः अतीतेषु वर्षेषु धर्मं केवलं व्यक्तिगतं क्रियासु बद्धं कृतवन्तः। धर्मस्य चत्वारः पादाः – सत्यं, करुणा, शुचिता, तपः। यस्य अपि दर्शनं धर्मः इति मन्यसे, तस्य एते पादाः दृश्यन्ते चेत् सः धर्मः। अन्यथा, अधर्मः।”

जम्मू-प्रदेशस्य प्रचलितं प्रकरणम् अपि एतत् प्रतिपादयति।एकः हरिजनः पादरिणः सम्पर्कात् चर्चे विवाहं कृतवान्। किन्तु तस्य धार्मिक-भावना हिन्दूधर्मे स्थितः इत्यपि। सम्यक् व्यवस्था नासीत्। अधुना राष्ट्रे अनेकानि वैदिक-संस्थानानि वर्तन्ते, येषु सर्ववर्णीयाः जिज्ञासवः पुरोहित-शिक्षां प्राप्नुवन्ति। विश्वहिन्दुपरिषद् अपि अनुसूचित-जाति-जनजाति-वर्गेभ्यः ५००० अतिक्रान्ताः पुरोहिताः प्रशिक्षितवती। केवलं तमिळ्नाडु-आन्ध्रप्रदेशयोः २००० अतिक्रान्ताः! ते ग्रामे ग्रामे धर्मरक्षा-कर्मणि प्रवृत्ताः।

एषः पथः उद्घाटितः श्रीमद् माधवप्रचारकेन, काञ्चीकामकोटिपीठस्य दिवंगतःशंकराचार्य-श्रीजयेन्द्र-सरस्वत्याः कृपया। गुरुवायूर्-क्षेत्रे चातुर्मासे, विभिन्न-वर्णीयाः २९ जना पुरोहित-शिक्षायै स्वीकृताः। वर्गस्य अन्ते, चतु:सहस्राणां जनानां मध्ये शंकराचार्यः तान् रुद्राक्षमालां, प्रमाणपत्रं च काञ्चीपीठेन प्रदत्तं प्रदत्तवान्। इदानीं देशस्य विविधेषु भागेषु धर्मरक्षा-न्यासेनैव एषः कार्यः प्रचलति।

शेरः स्वबलात् निर्भयः स्यात्, किन्तु संगठितरूपेण यदासूकरसमूहः सह मिलित्वा तस्य अपि वधः संभवति। जातिपातिभेदेन विभक्तः एकाकी-शक्तिमान् जनः, राष्ट्रद्रोहीषु समक्षं निर्बलः इत्येव दृश्यते—एतस्य मूल्यं वयं पाकिस्तान, बांग्लादेश, मुर्शिदाबादे च अपि अद्यापि दत्तवन्तः स्मः। ‘सज्जनः’ अथवा ‘सक्षमः’ इत्येतत् पर्याप्तं न, अपि तु समस्तसमाजेन सह समवेत्य राष्ट्रगौरवं रक्षितव्यम्।

यस्य उदाहरणं सचिन्तेंदुलकरः दत्तवान्।देशभक्तिः न कापि उपाधिः। सा सामान्य-मानवस्य स्वाभाविकः गुणः। सा कथनेन न, क्रियया प्रकाशते। न केवलं सीमायाम् स्थित्वा, अपि तु देशं ममकं, समाजं ममकं इति भावेन यः जीवनं यापयति, सः एव परमः देशभक्तः। हिन्दु इति आचरणं, विचारः च मिलित्वा देशसेवायाः सर्वोत्तमा अभिव्यक्तिः। एषः तु युगानां परम्परायाः सारः इत्यस्ति।

(लेखकः स्वतंत्रटिपण्णीकारः वर्तते)

---------------

हिन्दुस्थान समाचार