कांग्रेसपक्षः राजस्थानस्य त्रीन् नेतॄन् बिहारनिर्वाचनाय अकरोत् पर्यवेक्षकान्
जयपुरम्, 30 जूनमासः (हि.स.)। बिहारविधानसभानिर्वाचनाय कांग्रेसदलः राजस्थानराज्यस्य त्रयः नेतृन् निरीक्षकरूपेण नियुक्तवान्। एतस्मिन् वर्षे समाप्ते सम्पद्यमानस्य बिहारविधानसभानिर्वाचनस्य निमित्तं कांग्रेसदलस्य राष्ट्रिय-संगठन-महामन्त्री के.सी. वेणुगोप
कांग्रेस ने बनाये पर्यवेक्षक, राजस्थान के तीन नेताओं के नाम


जयपुरम्, 30 जूनमासः (हि.स.)।

बिहारविधानसभानिर्वाचनाय कांग्रेसदलः राजस्थानराज्यस्य त्रयः नेतृन् निरीक्षकरूपेण नियुक्तवान्।

एतस्मिन् वर्षे समाप्ते सम्पद्यमानस्य बिहारविधानसभानिर्वाचनस्य निमित्तं कांग्रेसदलस्य राष्ट्रिय-संगठन-महामन्त्री के.सी. वेणुगोपालेन देशस्य विविधप्रदेशेभ्यः अष्टपञ्चाशत् (५८) निरीक्षकाणां नियुक्तिः क्रियता।

तैः प्रकाशिते नियुक्तिपत्रे राजस्थानस्य अपि त्रयाणां नेतृणां नामानि निरीक्षकपदे नियुक्तानाम् अन्तर्गतानि सन्ति।

ते निरीक्षकाः सन्ति यद् अशोकचान्दनः, यः बूँदीजनपदस्य हिंडोलीनगरात् तृतीयवारं कांग्रेसपक्षात् विधायकः निर्वाचितः।

मनीषयादवः, यः जयपुरजनपदस्य शाहपुरानगरात् प्रथमतया विधायकपदे निर्वाचितः।

सीतारामलाम्बा, यः सम्प्रति युवककांग्रेसस्य राष्ट्रियमहासचिवपदे स्थितः अस्ति।

एवं, कांग्रेसपक्षेण सम्पूर्णदेशात् नियुक्ताः निरीक्षकाः बिहारराज्ये आगामी निर्वाचनं सुसम्पन्नं कर्तुं तेषां दायित्वं वक्ष्यन्ति।

---------------

हिन्दुस्थान समाचार