Enter your Email Address to subscribe to our newsletters
पूर्वी सिंहभूमम्, 30 जूनमासः (हि.स.)। मानगौ-उलीडीह-प्रदेशे खनका-मार्गे गतचतुर्विंशतिघण्टाभ्यः विद्युच्छालः पतितः स्थितः अस्ति, येन मार्गे आवागमनं पूर्णतया अवरुद्धं जातम्।
स्थानीयैः जनैः अस्य विषये विद्युत्-विभागं प्रति सूचना दत्ता, किन्तु विभागः अद्यापि निर्मूकः साक्षी इव विराजते, न च काञ्चन यत्नचेष्टा अपि कृतम्।
अत्यवृष्टेः कारणेन मार्गः सम्पूर्णतया आर्द्रः जातः, विद्युत्-प्रवाहस्य प्रसरणं च संभाव्यते। अतः जनाः स्वजीवनं संकटे स्थाप्य कदाचित् साहसं कृत्वा मार्गं अतिक्रान्तुम् यतन्ते।
जनैः एषः विषयः भूतपूर्व-भारतीयजनतापक्ष-नेता विकाससिंहाय निवेदितः। विकाससिंहेन सोमवासरे विभागीय-अधिकारिणः प्रति शालस्य चित्राणि प्रेष्य उद्घोषितं—
“स्थानीयजनाः प्राणान् संकटे स्थाप्य मार्गं पारयन्ति, किन्तु विभागः कुतः अपि दृश्यते न।
तस्याः समीचीनया चिन्तया, विकाससिंहेन विद्युत्-विभागस्य वरिष्ठाधिकारिभ्यः प्रार्थना कृता यत्—
“एतस्मात् प्राणघातक-संकटात् जनान् शीघ्रं विमोच्यताम्, यथा आवागमनं सुचारु रूपेण प्रवर्तते, च यथा काचित् महती दुर्घटना न सम्पद्यते।
---------------
हिन्दुस्थान समाचार