Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 30 जूनमासः (हि.स.)।देशभरं प्रति मानसून् सक्रियः जातः अस्ति। दिल्लीनगरं-एनसीआरप्रदेशं च समावेश्य भारतस्य अनेकप्रदेशेषु रविवासरे रात्रेः आरभ्य प्रारब्धा वर्षा सोमवासरे अपि विरामेन अनुवर्तमानासीत्। भारतीयमौसमविज्ञानविभागेन (आईएमडी) आगामिषु षट्-सप्तदिनेषु देशस्य विभिन्नप्रदेशेषु मध्येभ्यः अतिशयवर्षां प्रति चेतावनी प्रकाशिताऽस्ति।आईएमडी अनुसारं झारखंड्, बिहार्, ओडिशा, पश्चिमबंगालः, मध्यप्रदेशः, छत्तीसगढ़ः, उत्तरप्रदेशः, उत्तराखण्डः, हिमाचलप्रदेशः, पंजाबः, राजस्थानः, महाराष्ट्रः, गुजरातः, कर्नाटकः, आन्ध्रप्रदेशः, तेलङ्गाणम्, केरलम्, पूर्वोत्तरप्रदेशाः च इत्येषु स्थलेषु अतिवृष्ट्या सह विद्युच्चमकः, तीव्रवाताः च संभाव्याः। पूर्वोत्तरभारतस्य अधिकभागे सततवर्षा भविष्यति इति चेतावनी प्रदत्ता अस्ति, यत्र दक्षिणभारते कतिचन प्रदेशेषु तु अतिवृष्ट्या सहोष्ण-उष्णायितं च मौसम् स्थितं स्यात्।दिल्ल्यां रविवासरस्य प्रातः ८.३० वादनतः सोमवासरस्य प्रातः ८.३० वादनं यावत् औसततः १४ मि.मी. वर्षा अभिलिखिता। वर्षायाः प्रभावेन मौसम् सुहावनं जातम्, तापमानं च न्यूनमभवत्। आगामिषु कतिपयदिवसेषु दिल्लीनगरं-एनसीआरप्रदेशं प्रति गर्जनं विद्युच्चमकं च सह वर्षा, ३०-४० कि.मी./घण्टा वेगेन वातः च सम्भाव्यते।आईएमडी विभागः उक्तवान् यत् झारखंड्, पश्चिमबंगालः, सिक्किम्, मध्यप्रदेशः, छत्तीसगढ़ः च इत्येषु स्थलेषु ६ जुलाईपर्यन्तं बहुषु स्थलेषु अतिवृष्टिः भविष्यति। उत्तराखण्डः पश्चिमउत्तरप्रदेशः च इत्यत्र ३० जून तथा ०१ जुलाईदिनाङ्कयोः अतीववृष्टेः सम्भावना अस्ति। महाराष्ट्रः, कोकणम्, गोवा, गुजरातः, पूर्वोत्तरप्रदेशाः च इत्येषु तीव्रवर्षा अनुवर्तिष्यते। दक्षिणभारते कर्नाटकः, केरलम्, आन्ध्रप्रदेशः, तेलङ्गाणम् इत्यादिषु अपि बहुषु स्थलेषु वर्षा सम्भाव्यते। मौसमविभागेन सम्बन्धितराज्यानां प्रशासनं प्रति सतर्कतया स्थितुं आवश्यकं च उपायान् गृहातुं परामर्शः प्रदत्तः।
-------------
हिन्दुस्थान समाचार