ईचा डैम विस्थापनप्रकरणे विधानसभायां उत्थास्यति जयराम महतो
पश्चिम सिंहभूमम्, 30 जूनमासः (हि.स.)। ईचा-डैम-परियोजनया विस्थापिताः आदिवासी-मूलनिवासिनः पुनरपि झारखण्डस्य राजनीतिके चर्चायाः केन्द्रबिन्दुं प्राप्तवन्तः। सोमवासरे डुमरी-विधानसभा-नियोजकः टाइगर् जयराम-महतः चाईबासानगरे आगत्य खटकई-ईचा-बन्ध-विरोधिसंघस्य क
विधायक जयराम महतो चाईबासा पहुंचे


पश्चिम सिंहभूमम्, 30 जूनमासः (हि.स.)। ईचा-डैम-परियोजनया विस्थापिताः आदिवासी-मूलनिवासिनः पुनरपि झारखण्डस्य राजनीतिके चर्चायाः केन्द्रबिन्दुं प्राप्तवन्तः। सोमवासरे डुमरी-विधानसभा-नियोजकः टाइगर् जयराम-महतः चाईबासानगरे आगत्य खटकई-ईचा-बन्ध-विरोधिसंघस्य कोल्हानप्रदेशीयप्रतिनिधिमण्डलः परिसदने तेन सह भेंटिं कृत्वा तस्मै स्मारपत्रं समर्प्य शीघ्रं महतो आंदोलनं कर्तुं चेतावनीं दत्तवान्।

संवादकाले संघस्य अध्यक्षः बिरसिंह बिरुली अवदत् यत् गतसप्तचत्वारिंशद्वर्षपर्यन्तं अस्मिन् प्रदेशे आदिवासीजनता ईचा-डैम-विरुद्धं संघर्षं कुर्वन्ति स्म। तेन झारखण्ड-राज्यसर्वकारं प्रति आरोपः कृतः यत्—जनजाति-परामर्शदातृ-परिषद्या निर्मिता उपसमितेः निर्णयाः उपेक्षिता अभवन्। अस्य परियोजनया ८७ ग्रामाणां निमज्जनं जातं, यत् आदिवासिनां अस्तित्वं प्रति प्रत्यक्षं आघातं वदति।

बिरुली महोदयः आरोपयत् यत्—कांग्रेस-पक्षेण अस्य बहुउद्देशीय-परियोजनायाः शिलान्यासः कृत्वा आदिवासी-विरोधी-राजनीतिः कृताऽभवत्। अद्य वर्तमानं झामुमो-सर्वकारम् अपि तस्य एव मार्गस्य अनुयायी इति निर्दिष्टवान्। तेन उक्तं यत्—ईचा-डैम् परियोजना केवलं महागठबन्धनस्य निर्वाचनप्रचारस्य विषयः जातः अस्ति, यथार्थे तु सहस्रशः जनाः विस्थापनदुःखं सहन्ते।

विधायकः जयराम महतो प्रतिनिधिमण्डलेन प्रतिपादितानि विचारान् श्रुत्वा आश्वासयामास यत्—आगामिनि वर्षाकालीनसत्रे एषः विषयः विधानसभायाम् उत्कटतया उपस्थितः भविष्यति। तेन उक्तं यत्—एषः केवलं विस्थापनस्य विषयः न, अपि तु आदिवासिजनस्य अस्तित्वसंरक्षणं प्रति विषयः अस्ति। अतः, अस्य विनाशकारी-परियोजनायाः विरोधे शीघ्रमेव आन्दोलनस्य रणनीतिः विधाय जनानां सह पथि गमिष्यामः।

प्रतिनिधिमण्डले दशरथ-कुदादा (संयोजकः), बिरसिंह-बिरुली (अध्यक्षः), रेयांश-सामड् (उपाध्यक्षः), सुरेश-सोयः (सचिवः), गुलिया-कालुण्डिया (कोषाध्यक्षः), बिरसा-गोड्सोरा (सह-कोषाध्यक्षः), गुलिया-कुदादा (परामर्शदाताः), गणेश-बारि (माध्यमसचिवः), रविन्द्र-अल्डा, मिलन-कालुण्डिया, सन्तोष-महतः, मानसा-बोदराः, साकारी-अल्डा इत्येवं सदस्याः सम्मिलिताः आसन्।

---------------

हिन्दुस्थान समाचार