प्रधानमंत्री बुधवासरात् पञ्चानां देशानां यात्रायां, ब्रिक्स शिखर सम्मेलने गृहीष्यति भागम्
नवदिल्ली, 30 जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी २ जुलाईतः ९ जुलाईपर्यन्तं पञ्चभ्यः राष्ट्रेभ्यः यात्रां करिष्यन्ति। अस्मिन्यात्रायाम् घाना, त्रिनिदाद् च टोबैगो, अर्जेण्टीना, ब्राज़ील्, नामीबिया च सम्मिलितानि सन्ति। अयं भ्रमणः ब्राज़ीलदेशे ६
प्रधानमंत्री की घाना, त्रिनिदाद और टोबैगो, अर्जेंटीना, ब्राजील और नामीबिया यात्रा पर विदेश मंत्रालय की विशेष ब्रीफिंग


नवदिल्ली, 30 जूनमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी २ जुलाईतः ९ जुलाईपर्यन्तं पञ्चभ्यः राष्ट्रेभ्यः यात्रां करिष्यन्ति। अस्मिन्यात्रायाम् घाना, त्रिनिदाद् च टोबैगो, अर्जेण्टीना, ब्राज़ील्, नामीबिया च सम्मिलितानि सन्ति। अयं भ्रमणः ब्राज़ीलदेशे ६–७ जुलाय् दिनाङ्कयोः आयोजिते ब्रिक्स्-शिखरसम्मेलने भागग्रहणेन सह भविष्यति। विदेशविभागस्य पूर्वसचिवः पी. कुमारन् सोमवासरे पत्रकारसम्मेलने प्रधानमन्त्रिणः यात्रायाः कार्यक्रमम्, तस्य च मुख्यविषयान् प्रस्तुत्य उद्घाटितवान्।

सः उक्तवान् यत् अस्य यात्रायाः अतीव महत्वपूरितं चरणं ब्राज़ीलदेशे भविष्यति। अत्रैव प्रधानमन्त्री ब्रिक्स्-शिखरसम्मेलने भागं स्वीकरिष्यन्ति। सम्मेलनं ६ जुलायतः ७ जुलायपर्यन्तं भविष्यति। तस्मिन्पश्चात् प्रधानमन्त्री ब्राज़ीले एव राजकीयातिथित्वं स्वीकरिष्यन्ति, द्विपक्षीयभ्रमणं च आरभन्ते। तस्य राजकीयभ्रमणस्य अवसरः लूला द सिल्वा इत्यस्मात् राष्ट्रपतिना सह प्रधानमन्त्रिणः द्विपक्षीयं संवादं करिष्यति।

प्रधानमन्त्रिणः यात्रायाः विषये दक्षिणसचिवा नीना मल्होत्रा इत्यनेन उद्घोषितं यत् प्रधानमन्त्री कमला प्रसाद-बिसेसर इत्यस्याः आमन्त्रणं स्वीकरोमणि ३–४ जुलायपर्यन्तं त्रिनिदाद् च टोबैगोदेशं गमिष्यन्ति। एषा यात्रा उचिते समये भविष्यति, यतः अस्मिन्वर्षे त्रिनिदाद्देशे भारतीयप्रवासनस्य १८०वीं वार्षिकी आयोज्यते। त्रिनिदाद्देशे अद्य वर्तमानः राष्ट्रपतिः प्रधानमन्त्रिणी च द्वौ अपि भारतीयवंशसम्भूतौ स्त्रियौ च स्तः। उभे अपि विधिविदुषी स्त्रियौ स्वं भारतवंशीयं गर्वं च प्रकाशयतः भारतस्य कन्यकेव स्वं निर्दिशतः।

यात्रायाः विषये विदेशमन्त्रालयस्य आर्थिकसंबन्धसचिवेन दम्मू रविना उक्तं यत् सप्तदशमं ब्रिक्स्-शिखरसम्मेलनं ब्राज़ीलदेशस्य रियो डि जेनेरियो इत्यत्र ६-७ जुलाय दिनाङ्कयोः सम्पद्यते। अस्य सम्मेलनस्य विषयः अस्ति— “समावेशी च सतत् शासनार्थं वैश्विकदक्षिणस्य सहकारस्य सुदृढीकरणम्”। आगामिवर्षे भारतदेशः अस्य विकासशीलदेशसमूहस्य अध्यक्षता करिष्यति। तेन उक्तं यत् प्रधानमन्त्री २–३ जुलाय् दिनाङ्कयोः घानादेशं गमिष्यन्ति, यत् भ्रमणं त्रिंशत् वर्षाणां पश्चात् भविष्यति। प्रधानमन्त्री तत्र संसदायाः संप्रेषणं करिष्यन्ति, भारतीयसमुदायेन च सह संवादं करिष्यन्ति, यत्र जनसंख्या प्रायः १५ सहस्रं अस्ति।

नामीबियायाः यात्रायाः विषये दम्मू रविना एव उक्तं यत् प्रधानमन्त्री ९ जुलाय् दिनाङ्के नामीबियादेशं गमिष्यन्ति, सा च यात्रा अपि अतीव महत्वपूर्णा। एषा यात्रा सप्तविंशत्यधिकवर्षाणां पश्चात् भविष्यति। तस्य राष्ट्रस्य वर्तमानः राष्ट्रपतिः नेतुम्बो नांदी-नदैतवा इति, येन एषः पदभारः अस्मिन्मार्चमासे स्वीकृतः। अतो हेतोः प्रधानमन्त्रिणः अयं शीघ्रं भ्रमणं सम्बन्धानां नवीनीकरणाय च आर्थिकसंबन्धविस्ताराय च अत्यन्तोपयोगी भविष्यति। भारत-नामीबिया देशयोः दीर्घकालीनम् दृढं च सम्बन्धम् अस्ति‌।

ब्रिक्स्-शिखर सम्मेलनम् –

रियो डि जेनेरियो नगरे सप्तदशमं ब्रिक्स्-शिखरसम्मेलनं आयोजितं भविष्यति। अस्य सम्मेलनस्य समये प्रधानमन्त्री वैश्विकशासनस्य सुधारः, शान्तिः, सुरक्षा, बहुपक्षवादस्य सुदृढीकरणम्, कृत्रिमबुद्धेः उत्तरदायिनि उपयोगः, जलवायुपरिवर्तननिवारणम्, वैश्विकस्वास्थ्यं, आर्थिकवित्तीयविषयाः च इत्येतेषु प्रमुखेषु विषयेषु चिन्तनं विचारविनिमयं च करिष्यन्ति। सम्मेलनकाले अनेके द्विपक्षीयमेलनं च सम्भाव्यं वर्तते।

प्रधानमन्त्री नरेन्द्रमोदिना कृतं पञ्चदेशीयं भ्रमणम् –

घानादेशभ्रमणम् (२–३ जुलाय्):

प्रधानमन्त्री प्रथमं द्विपक्षीयभ्रमणाय घानादेशं गमिष्यन्ति। एषा यात्रा भारतीयप्रधानमन्त्रिणः त्रिंशद्वर्षाणां परम्। सः तत्र राष्ट्रपतिना सह भेंटं कृत्वा आर्थिकम्, ऊर्जा, रक्षा, विकाससहकारः च विषये चर्चा करिष्यति। एषा यात्रा भारतस्य पश्चिमअफ्रीकीसंगठनं च अफ्रीकीसंघं च सह भागीदारीं दृढयिष्यति।

त्रिनिदाद्-टोबैगो भ्रमणम् (३–४ जुलाय्):

प्रधानमन्त्री त्रिनिदाद् च टोबैगोदेशं ३-४ जुलायपर्यन्तं गमिष्यन्ति। वर्षे १९९९ पश्चात् एषः प्रथमप्रधानमन्त्रिस्तरीयभ्रमणः। ते राष्ट्रपतिः क्रिस्टीन कार्ला कंगलू, प्रधानमन्त्रिणी बिसेसर च इत्याभ्यां सह भेंटं करिष्यन्ति, संसदस्य संयुक्तसत्रं च सम्बोधयिष्यन्ति। एषा यात्रा द्वयोः राष्ट्रयोः ऐतिहासिकसंबन्धानां नवजीवनं दास्यति।

अर्जेण्टीनाभ्रमणम् (४–५ जुलाय्):

प्रधानमन्त्री ४-५ जुलाय् दिनाङ्कयोः अर्जेण्टीनाराष्ट्रपतिना जेवियर् मिलेई इत्यनेन आमन्त्रितः सन् औपचारिकयात्रां करिष्यन्ति। रक्षाक्षेत्रे, कृषौ, खननक्षेत्रे, ऊर्जायाम्, व्यापारक्षेत्रे, जनसम्पर्के च सहकारवृद्धेः विषये विचारविनिमयः भविष्यति। एषा यात्रा भारत–अर्जेण्टीना रणनीतिकसाझेदारीं दृढं करिष्यति।

ब्राज़ील् भ्रमणम् (५–८ जुलाय्):

प्रधानमन्त्री रियो डि जेनेरियो नगरे सप्तदशं ब्रिक्स्-शिखर सम्मेलनं भागग्रहणं करिष्यन्ति। ततः परं ते ब्रासीलियानगरे राष्ट्रपतिना लूला दा सिल्वा इत्यनेन सह द्विपक्षीय वार्तालापं करिष्यन्ति।

नामीबियाभ्रमणम् (९ जुलाय्):

यात्रायाः अन्तिमपदे प्रधानमन्त्री नामीबियादेशं गमिष्यन्ति। एषा तस्य राष्ट्रस्य प्रधानमन्त्रिणः प्रथमभ्रमणः भविष्यति। सः तत्र राष्ट्रपतिना नेतुम्बो नांदी-नदैतवा इत्यनेन सह संवादं करिष्यति, राष्ट्रस्य संस्थापकः स्व. सैम नुजोमा इत्यस्मै श्रद्धाञ्जलिं च अर्पयिष्यति। सः संसदं च संबोधयिष्यति।

--------------

हिन्दुस्थान समाचार