प्रथम जुलाईतः वर्धिष्यते रेलयानस्य भाटकं, समस्तवर्गेषु प्रभावी नूतनभाटकम्
नवदिल्ली, 30 जूनमासः (हि.स.)। यात्रिकाणां कृते रेलयात्रा अधुना किंचित् व्ययबहुला भविष्यति। केन्द्रसरकारया एके जुलाई दिनाङ्कतः रेलयात्रायाः भाड़े वृद्धिः घोषिताऽस्ति। सोमवासरे रेलमन्त्रालयेन निर्णयः कृतः यत् सर्वासु यात्रिकसेवासु किरायं युक्तियुक्तत
कटरा-बनिहाल रेल खंड पर ट्रायल के दौरान गुजरती ट्रेन


नवदिल्ली, 30 जूनमासः (हि.स.)।

यात्रिकाणां कृते रेलयात्रा अधुना किंचित् व्ययबहुला भविष्यति। केन्द्रसरकारया एके जुलाई दिनाङ्कतः रेलयात्रायाः भाड़े वृद्धिः घोषिताऽस्ति। सोमवासरे रेलमन्त्रालयेन निर्णयः कृतः यत् सर्वासु यात्रिकसेवासु किरायं युक्तियुक्ततया परिष्कृत्य नवं शुल्कं प्रवर्तयिष्यते। एषा परिवर्तनव्यवस्था भारतीयरेलसंमेलनसंघेन प्रकाशितायां नव्यां किरायतालिकायां आधारितं भविष्यति।

सरकारेण स्पष्टीकृतं यत् उपनगरसेवायाः एकयात्रायाः टिकटेषु, ऋतुतिकटेषु च किमपि परिवर्तनं न कृतम्। किन्तु अन्यासु श्रेणिषु लघुवृद्धिः कृता। अन्वेति-शीतकक्षेभ्यः रहितेषु द्वितीयकक्षे, शयनकक्षे, प्रथमकक्षे च किरायं अर्धपैसात् आरभ्य एकपैसपर्यन्तं प्रति किलोमीटर वृद्धं कृतम्। मेल्-एक्सप्रेस् इत्येताभ्यां रेलयात्रासु अपि अ-एसी श्रेणिषु एकपैसपर्यन्तं प्रति किलोमीटर वृद्धिः सञ्जाता।

एसी चेयरकार्, त्रैतीय-स्तरः, द्वितीय-स्तरः, एसी प्रथमकक्षः, एग्जीक्यूटिव्क्लास् च इत्येषु श्रेणिषु पणकद्वयं प्रति किलोमीटर वृद्धिः कृताः। एताः नव्याः दराः ०१ जुलाई दिनाङ्कतः प्रवर्तिष्यन्ते। अतः तेजस्, राजधानी, वन्दे भारत्, शताब्दी, दुरन्तो, हमसफर्, अमृत भारत्, महाना, गतीमान्, गरीब रथ्, जनशताब्दी, युवा एक्सप्रेस्, अनुभूति, एसी विस्टाडोम्कोच् इत्यादिषु विशेषेषु रेलसेवासु अपि यात्रा व्ययकरी भविष्यति।

यद्यपि आरक्षणशुल्कम्, सुपरफास्ट् शुल्कः, वस्तुसेवाकरः (GST) इत्यादयः अन्यशुल्काः अपरिवर्तिताः एव भविष्यन्ति। पूर्वं बुक् कृतानां टिकटानां कृते नूतनं किरायं न प्रवर्तिष्यते, तेषां यात्रिकेभ्यः कोऽपि अतिरिक्तराशिः न स्वीक्रियते। किन्तु ०१ जुलाईतः यः कश्चन टिकट् बुक् करिष्यते, तस्मिन् नवं किरायं प्रवर्तिष्यते। यात्रायाम् टीटीई अथवा स्टेशनस्थले यः टिकट् निर्मीयते, सः अपि नवकिरयानुसारं शुल्कं वहिष्यति।

रेलवे बोर्ड् इत्यनेन सर्वेषां क्षेत्रीयरेलमार्गाणां प्रति निर्देशः दत्तः यत् नवकिरायतालिका समयेन सम्बन्धितकार्यकर्तृभ्यः उपलब्धा क्रियते, च स्टेशनस्थले प्रदर्श्यमानं किरायसूचि पत्रं अपि परिष्कृतं स्यात्। यात्रिकेभ्यः अस्य परिवर्तनस्य सूचना मीडिया, पत्रवार्ता, स्टेशनघोषणाद्वारा विस्तीर्णरूपेण प्रदेयम् इति निर्देशाः अपि दत्ताः।

रेलवेपरिषदः यात्रिविपणन-समन्वय-निदेशकः श्री प्रवीणकुमारः उक्तवान् यत् सर्वैः क्षेत्रीयरेलविभागैः एषा नवीनव्यवस्था सम्यक् प्रकारेण क्रियाशीलत्वं प्राप्नुयात् इति सुनिश्चितव्यम्, च सर्वे कर्मचारीणः ताम् अवगच्छेयुः पालनं च कुर्वन्तु इति।

----------

हिन्दुस्थान समाचार