क्रीडाः उत्तमतया अवगंतुं साहाय्यं करिष्यति एसएलआई : श्रियंका साधांगी
नवदिल्ली, 30 जूनमासः (हि.स.)। भारतीयराइफल्-संघेन (नेशनल् राइफल् एसोसिएशन् ऑफ् इंडिया – वर्तमाने उद्घोषितायाः देशस्य प्रथमायाः ‘शूटिङ् लीग् ऑफ् इंडिया’ (SLI) इत्यस्य शुभारम्भेन सह भारतवर्षे समग्रदेशव्याप्तया शूटिङ्-क्रीडायाः विषये उल्लासपूर्णं वातावर
भारतीय अंतरराष्ट्रीय शूटर श्रियंका साधांगी


नवदिल्ली, 30 जूनमासः (हि.स.)।

भारतीयराइफल्-संघेन (नेशनल् राइफल् एसोसिएशन् ऑफ् इंडिया – वर्तमाने उद्घोषितायाः देशस्य प्रथमायाः ‘शूटिङ् लीग् ऑफ् इंडिया’ (SLI) इत्यस्य शुभारम्भेन सह भारतवर्षे समग्रदेशव्याप्तया शूटिङ्-क्रीडायाः विषये उल्लासपूर्णं वातावरणं निर्मितम्। अस्य नूतनस्य उपक्रमस्य सम्बन्धेन क्रीडाजगत् चर्चामयः जातः अस्ति।

भारतीया आन्ताराष्ट्रिय-स्तरीया निशानेष्वी श्रियंका साधाङ्गी महोदया प्रथमसत्रे सम्मिलित्वा स्वस्मिनि उल्लासे प्रसन्नतां व्यक्तवती। एका अधिकृतवक्तव्यमाध्यमेन सा अवदत् –

“अहं अत्यन्तं हृष्टास्मि। वयं चिरकालात् अपेक्षां कुर्वामहि यत् एका शूटिङ्-लीग् अस्तु। अधुना दृष्टव्यम् एषा कथं प्रगतिं करोति। एषा सर्वेभ्यः उत्कृष्टम् अवसरं प्रदास्यति। एस्-एल्-आई युवान् क्रीडायाः प्रति प्रेरयिष्यति।”

श्रियंका नाम्नी विश्वासं दर्शयति यत् एषा लीग् क्रीडकों प्रति मान्यतां दास्यति च क्रीडायाः प्रचारप्रसारं च साधयिष्यति। सा अवदत् “एषा क्रीडायाः च अस्माकं च कृते विशिष्टो अवसरः अस्ति। अस्माकं समीपे बहवः गुणवन्तः अन्तरराष्ट्रीय-स्तरीय-निशानेषवः सन्ति, येऽस्मिन् लीगे भागं गृह्णन्ति। भारतीय-निशानेषु-पथकस्य स्तरः अद्य उच्चतमं प्राप्तम्। मम इच्छानुसारं तेषां वैश्विकस्तरे ख्यातिः प्राप्तव्या। एषु क्रीडायां यथायोग्यं कौशलं, श्रमः, सटीकता च प्रयुज्यन्ते – इत्येतत् लोकेषु ज्ञातव्यम्।”

सा पुनरपि अवदत् –

“एस्-एल्-आई जनान् बोधयिष्यति यत् क्रीडकाः कथं स्वप्रशिक्षणं कुर्वन्ति, तेषां दैनिकजीवनम्, तथा प्रतियोगितानां स्वरूपः च कथं भवति। एषा लीग् लोकेभ्यः क्रीडकानां भीतान्त-दर्शनं प्रदास्यति, यतो हि अस्य क्रीडायाः नूतना पहिचानं भविष्यति।

त्रिंशद्वर्षीया श्रियंका इत्यस्या विश्लेषणं यत् कथं एषा क्रीडा सामान्य-दर्शकाय रोचकत्वेन प्रस्तूयते, सा अवदत् –

“वयं क्रीडकानां दैनिकजीवन-संबद्धाः विषयाः दर्शयेम, यतो जनाः तैः सह आत्मीयतां अनुभवयन्ति। यथा – क्रीडकाः रिक्तकाले किं कुर्वन्ति, तेषां जीवनस्य झलकं इत्यादयः। एतेन दर्शकाः न केवलं आकर्ष्यन्ते, किन्तु प्रेरणां अपि लभन्ते। यदि एषा लीग् रोचकं मनोरञ्जकं च प्रकारेण प्रस्तुत्यते, तर्हि लोकेषु सः प्रियं भविष्यति।”

क्रीडायाः सामाजिक-प्रभावं विषये सा अवदत् –

“यदि वयं क्रीडायाः अस्माकं संस्कृतेः अंगीकर्तुं शक्नुमः, तर्हि समाजाय एषः महान् लाभः। युवानां ऊर्जा सकारात्मकदिशायां नियोजिता भविष्यति। क्रीडा व्यक्तेः चरित्रं व्यक्तिमत्त्वं च विकसयति। एषा समाज-निर्माणस्य एकः उत्तमः माध्यमः।”

---------------

हिन्दुस्थान समाचार