सिदो-कान्हू मुर्मूः आदिवासी पुस्तकालयस्य नवमं स्थापना दिवसम् उत्साहेन समाचरत्
पश्चिम सिंहभूमः, 30 जूनमासः (हि.स.)।वीरशहीद-सिदो-कान्हू-मुर्मू-आदिवासीपुस्तकालयस्य नवमं स्थापनादिवसोत्सवः समारभ्य समापनपर्यन्तं उत्साहपूर्णः सम्पन्नः। वीरशहीद-सिदो-कान्हू-मुर्मू-आदिवासीपुस्तकालयेन सोमवासरे स्वस्य नवमः स्थापनोत्सवः उल्लासपूर्वकं ससां
पुस्तकालय का स्थापना दिवस


पश्चिम सिंहभूमः, 30 जूनमासः (हि.स.)।वीरशहीद-सिदो-कान्हू-मुर्मू-आदिवासीपुस्तकालयस्य नवमं स्थापनादिवसोत्सवः समारभ्य समापनपर्यन्तं उत्साहपूर्णः सम्पन्नः।

वीरशहीद-सिदो-कान्हू-मुर्मू-आदिवासीपुस्तकालयेन सोमवासरे स्वस्य नवमः स्थापनोत्सवः उल्लासपूर्वकं ससांस्कृतिकं च पद्धत्या आयोज्य समाचरितः। अस्मिन विशेषावसरे ‘लाइब्रेरीमेन’ इत्याख्यः संजय-कच्छप महोदयः प्रमुख-अतिथिरूपेण आगत्य आदिवासीपरम्परानुसारं ढोल-नगाडानां घोषेण ससत्कारं सत्कृत्य सादरं स्वागतं कृतः। पुष्पवृष्ट्या च आदिवासी-लोकपरम्पराभिः साकं सम्पूर्णं वातावरणं उत्साहेन आत्मीयतेन च पूर्णं जातम्।

कार्यक्रमे भाषमाणः संजय-कच्छप महोदयः अवदत् यत्, अयं पुस्तकालयः गताष्टवर्षेषु शिक्षायाः दीपः प्रज्वाल्य केवलं पुस्तकानां प्रसारणं न कृतवान्, अपि तु अज्ञानान्धकारे स्थितेषु जनानाम् अन्तः आशाकिरणं अपि समारोपितवान्। तेन निगद्यते स्म यत्, अयं प्रयासः केवलं पुस्तकालयरूपेण न परिसीमितः, अपितु सामाजिक-सांस्कृतिक-आर्थिक-चेतनायाः च प्रतिरूपं जातम्।

कच्छप महोदयेन विश्वासेन उक्तं यत्, आगामिवर्षेषु अयं पुस्तकालयः समाजे व्याप्तानां दूषितवासनानां निवारणे, भ्रातृत्वभावस्य च सुदृढीकरणे एकः सुदृढस्तम्भरूपेण कार्यं करिष्यति। संजय-कच्छप-महोदयस्य प्रेरणया झारखण्डराज्ये पञ्चाशतः अधिकाः पुस्तकालयाः सम्प्रति संचालिताः सन्ति। तस्य शिक्षायै समर्पितं योगदानं भारतस्य प्रधानमंत्रिणा अपि “मन की बात” इत्यस्मिन् कार्यक्रमे प्रशंसितम्, गणतन्त्रदिवसस्य अवसरं प्रति विशेषातिथिरूपेण च आहूतः।

स्थानिक-ग्रामवासिनः युवानश्च अपि पुस्तकालयस्य विषये कृतज्ञतां प्रकट्य अवदन् यत्, अस्मात् केन्द्रात् अनेके छात्राः छात्राश्च स्पर्धात्मकपरीक्षाणां कृते अभ्यासं कुर्वन्ति, स्वगन्तव्यं प्रति अग्रे सरन्ति च।

कार्यक्रमस्य समापनं “जय जोहार, हुलक्रान्तिः अमरत्वं यायताम्, जय पुस्तकालयः, जय भारतम्” इत्यादिभिः उत्साहयुक्तैः घोषवाक्यैः सम्पन्नम्।

---------------

हिन्दुस्थान समाचार