विकाशशीला बैडमिंटनाक्रीडी तन्वी शर्मा आईओएस स्पोर्ट्स एंड एंटरटेनमेंटतः अनङ्गीकरणम् अकरोत्
- 16 वर्षीयायाः शटलर इत्यस्याः नाम्ना बहूनि अंताराष्ट्रिय पदकानि, भविष्यति महत्यः आशाः नवदिल्ली, 30 जूनमासः (हि.स.)। भारतीयया युवा-बैड्मिण्टन्-क्रीडिकया तन्वी शर्मणा इदानीं औपचारिकरूपेण ''आइओएस् स्पोर्ट्स् एण्ड् एन्टरटेनमेण्ट्'' इत्यनेन सह वि
युवा बैडमिंटन खिलाड़ी तन्वी शर्मा


- 16 वर्षीयायाः शटलर इत्यस्याः नाम्ना बहूनि अंताराष्ट्रिय पदकानि, भविष्यति महत्यः आशाः

नवदिल्ली, 30 जूनमासः (हि.स.)।

भारतीयया युवा-बैड्मिण्टन्-क्रीडिकया तन्वी शर्मणा इदानीं औपचारिकरूपेण 'आइओएस् स्पोर्ट्स् एण्ड् एन्टरटेनमेण्ट्' इत्यनेन सह विशेषसंविदाम् अक्रियत।

होशियारपुर-जनपदस्य (पञ्जाबराज्ये) निवासी या षोडशवर्षीया तन्वी भारतस्य सर्वोत्कृष्टा प्रतिभाशालिन्यः शटलर्-क्रीडकानां मध्ये गण्या अस्ति। सा अनेकेषु अन्तर्राष्ट्रीयेषु प्रतियोगितासु पदकान् विजित्य स्वं प्रमाणीकृतवती। अद्यतनकाले सम्पन्ने सुपर् 300 यूएस् ओपन् नाम्नि प्रतियोगायाम् अन्तिमचरणं प्राप्तवती, यः तस्याः कृते पुनः एकं गौरवमयीम् उपलब्धिं सूचयति।

तन्वी गर्ल्स्/वीमेन्स् सिंगल्स् इवेन्ट् इत्यस्मिन् क्रीडायां भागं गृह्णाति। बाल्ये एव एषा एशियाईस्तरे उत्तमं प्रदर्शनं कृतवती।

रजतपदकम् – बैड्मिण्टन् एशिया यूथ् चेम्पियनशिप् 2023 इत्यस्मिन्। स्वर्णपदकम् – बैड्मिण्टन् एशिया टीम् चेम्पियनशिप् 2024 इत्यस्मिन्।

रजतपदकम् – सीनियर् नेशनल् चेम्पियनशिप् 2023 इत्यत्र।

(एषा सीनियर्-वर्गे अपि विजयं प्राप्य महान् यशः प्रापितवान्।

'आइओएस् स्पोर्ट्स् एण्ड् एन्टरटेनमेण्ट्'-संस्थायाः कार्यपालनाधिकारिणा राहुल् त्रेहान् इत्यनेन उक्ं तन्वी शर्मायाः आइओएस्-पारिवारे स्वागतं कुर्वाणाः वयं अत्यन्तं प्रमुदिताः स्मः। तन्व्या अल्पायाः वयस्याः अपि विशिष्टं प्रदर्शनं, तस्याः लग्नता च महद् प्रेरणां दत्तवती। वयं विश्वासं कुर्मः यत् एषा अन्ताराष्ट्रियपटलस्य प्रकाशवती भविष्यति। अस्याः क्रीडायाः यात्रायां वयं सर्वदा तस्याः सह स्थास्यामः।

एषा नवसञ्ज्ञा तन्व्याः क्रीडायाः कौशलवर्धनं, राष्ट्रीय-अन्तरराष्ट्रीयस्तरे प्रसिद्धिः च प्राप्तुं साहाय्यं करिष्यति। आइओएस् स्पोर्ट्स् संस्थाया उद्देश्यः तस्याः क्रीडाजीवनस्य सम्यक् मार्गदर्शनं कृत्वा वैश्विकपटलाय ताम् उपयुक्ततां नेतुम् अस्ति।

तन्वी शर्मा विषये वयः – 16 वर्षाणि, क्रीडा – बैड्मिण्टन्, प्रकारः – गर्ल्स्/वीमेन्स् सिंगल्स्

प्रशिक्षणकेन्द्रम् – होशियारपुरम् (पञ्जाबे)

विशेष-प्रबन्धनाय चयनिता आक्रीडी-सूची

तन्वी शर्मा अधुना तेषां विशिष्टानां क्रीडकानां गणनां प्राप्तवती यान् आइओएस् स्पोर्ट्स् एण्ड् एन्टरटेनमेण्ट् नाम्ना संस्था विशेषरूपेण प्रबन्धयति। अस्मिन्गणे विजेन्द्रसिंहः, अञ्जुबॉबी जॉर्ज्, मीराबाई चानू, लवलीना बोरगोहेन्, मनप्रीत् सिंहः, अमन् सहरावत्, मणिका बत्रा च अपि अन्तर्भवन्ति।

------------

हिन्दुस्थान समाचार