उत्तरप्रदेशस्य ४१ जनपदेषु सोमवासरे प्रचण्डवायुना सह आकस्मिकवृष्टेः सम्भावना वर्तते
प्रयागराजः, 30 जूनमासः (हि.स.)। आगामिषु २४ घण्टेषु प्रयागराजसहितेषु उत्तरप्रदेशस्य ४१ जनपदेषु वज्रपातेन सह स्वलपमध्यमवृष्ट्या सह सम्भावना वर्तते। केषुचित् स्थानेषु विद्युत्प्रकोपस्य सम्भावना अपि अस्ति । भारतीयमौसमविज्ञानविभागः एवम् उत्तरप्रदेशमौसमवि
मौसम विभाग का पूर्वानुमान का छाया चित्र


प्रयागराजः, 30 जूनमासः (हि.स.)। आगामिषु २४ घण्टेषु प्रयागराजसहितेषु उत्तरप्रदेशस्य ४१ जनपदेषु वज्रपातेन सह स्वलपमध्यमवृष्ट्या सह सम्भावना वर्तते। केषुचित् स्थानेषु विद्युत्प्रकोपस्य सम्भावना अपि अस्ति ।

भारतीयमौसमविज्ञानविभागः एवम् उत्तरप्रदेशमौसमविज्ञानविभागः आगामि चतुर्विंशतिहोरासु अनुक्षणं 30 तः 40 किलोमीटरप्रतिहोरायाः गत्या प्रवह्यमानेन वायुना एवं मेघगर्जनेन सह प्रयागराजः, प्रतापगढं, महोबा, बांडा, कौशाम्बी, फतेहपुरं, चित्रकूटं, हमीरपुरं, ललितपुरं, झांसी, रायबरेली, अमेठी, आगरा, फिरोजाबादं, मैनपुरी, एटा, हाथरसं, मथुरा, कासगंजं, फर्रुखाबादं, शाहजहांपुरं, लखीमपुरखीरी, सुल्तानपुरं,बरेली,पीलीभीतं,गौतमबुद्धनगर, श्रावस्ती, गोंडा, बस्ती, बहराइच, अलीगढ़, बदाउन, बुलन्दशहर, मुरादाबाद, संभल, अमरोहा, गाजियाबाद, बागपत, बिजनौर, मुजफ्फरनगर,शामली,सहारनपुनेन सह आगामि चतुर्विंशतिहोरासुप्रतिघण्टां ३० तः ४० किलोमीटर् वेगेन सहसा वायुः, वज्रपातः च । तेन सह केषुचित् स्थानेषु विद्युत्प्रकोपस्य सम्भावना वर्तते ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA