Enter your Email Address to subscribe to our newsletters
भोपालम्, 05 जूनमासः (हि.स.)। मध्यप्रदेशस्य सरकारीशिक्षामहाविद्यालयेषु चालितेषु बी.एड तथा एम.एड पाठ्यक्रमेषु प्रवेशप्रक्रिया अद्य (गुरुवासरात्) आरभ्यते। सर्वकारीयशिक्षामहाविद्यालयेषु चालितेषु एतेषु पाठ्यक्रमेषु सर्वेषां कार्यकर्तृणां सर्वकारसेवाशिक्षकाः एव प्रवेशस्य पात्राः सन्ति। एतादृशाः इच्छुकाः सरकारीशिक्षकाः ये B.Ed तथा M.Ed पाठ्यक्रमेषु प्रवेशं कर्तुम् इच्छन्ति ते rsk.mponline.gov.in मार्गेण आवेदनं कर्तुं शक्नुवन्ति। जनसंपर्कपदाधिकारी मुकेशमोदी इत्यनेन उक्तं यत् विद्यालयशिक्षाविभागस्य राज्यशिक्षाकेन्द्रेण राज्यस्य सर्वेषां सरकारीशिक्षामहाविद्यालयानाम् अभिज्ञानं कृत्वा शिक्षामहाविद्यालयस्य जलग्रहणक्षेत्रे स्थितानां जनपदानां संख्यां नाम च निर्धारितम्। निर्दिष्टेषु जनपदेषु कार्यं कुर्वन्तः शिक्षकाः एतेषु महाविद्यालयेषु प्रवेशं प्राप्नुयुः। एकदा प्रवेशः गृहीतः चेत् महाविद्यालये परिवर्तनं न भविष्यति। सरकारीशिक्षामहाविद्यालयेषु चालितेषु B.Ed तथा M.Ed पाठ्यक्रमेषु प्रवेशार्थं निर्धारिताः नियमाः, प्रक्रियाः अन्ये च विस्तृताः सूचनाः MP Online पोर्टल् इत्यत्र द्रष्टुं शक्यन्ते।
हिन्दुस्थान समाचार / Dheeraj Maithani