चलचित्रं 'ठग लाइफ' इत्येतत् प्रथमे दिने भाषात्रयं मिलित्वा केवलं 17 कोटि रुप्याणि अर्जितानि
कमलहासनस्य ''ठग् लाइफ्'' चलचित्रम्—प्रथमे दिने निराशाजनकं प्रदर्शनम्। दिग्गजः अभिनेता कमलहासनः अद्यतनकाले स्वस्य नवीनतमचलचित्रस्य ‘ठग् लाइफ्’ इत्यस्य कारणेन चर्चायाम् अस्ति। चलचित्रस्य विमोचनात् पूर्वं पूर्वसंकलन-आरक्षणेन उत्तमं लाभं लब्धम्, येन
ठग लाइफ


कमलहासनस्य 'ठग् लाइफ्' चलचित्रम्—प्रथमे दिने निराशाजनकं प्रदर्शनम्। दिग्गजः अभिनेता कमलहासनः अद्यतनकाले स्वस्य नवीनतमचलचित्रस्य ‘ठग् लाइफ्’ इत्यस्य कारणेन चर्चायाम् अस्ति। चलचित्रस्य विमोचनात् पूर्वं पूर्वसंकलन-आरक्षणेन उत्तमं लाभं लब्धम्, येन सम्यक् आशा जातासीत् यत् एषः चलचित्रः प्रथमदिने एव जबरदस्त् आरम्भं करिष्यति।

किन्तु, प्रथमदिवसस्य संग्रहः तासां सर्वासां अपेक्षाणां विघटनं कृतवान्। चलचित्रम् विंशतिं कोटीनां रूप्यकाणां सीमामपि अतिक्रान्तुं न शशाक, येन निर्मातारः च प्रशंसकाः च गभीरां निराशां अनुभूतवन्तः।

न केवलं दर्शकैः शीतला प्रतिक्रिया दत्ता, अपि तु समीक्षकाः अपि अस्य चलचित्रस्य विषयवस्तुना विशेषतः प्रभाविताः न जाताः। अस्य परिणामः प्रत्यक्षरूपेण संग्रहाय दत्तः, यः प्रथमदिने एव स्पष्टरूपेण प्रकटितः।कमलहासनस्य अस्मिन् चलचित्रे ‘ठग् लाइफ्’ इत्यस्मिन् दर्शकानां च व्यापार-विशेषज्ञानां च दृष्टिः आसीत्। सर्वे मन्यन्ते स्म यत् एषः चलचित्रः प्रथमदिने एव बक्स्-ऑफिस् इत्यस्मिन् उत्तमं कृत्वा प्रभविष्यति। किन्तु यथार्थं पूर्णतः विपरीतम् अभवत्।‘सैकनिल्क्’ इत्यस्य रिपोर्ट् अनुसारं, सप्ततिः द्विशतकोटि (₹270 कोटि) रूप्यकाणां महत बजटेन निर्मितं एतत् चलचित्रम् प्रथमदिने त्रिभाषायाम् अपि केवलं सप्तदशकोटीनां (₹17 कोटि) रूप्यकाणां संग्रहं कृतवदिति।एषः संख्यायाः स्तरः अपेक्षायाः सापेक्षं न्यूनतमः अस्ति, यः प्रशंसकानां कृते अपि निराशाजनकः अभवत्।विशेषरूपेण ज्ञेयम् यत् गतवर्षे विमोचितं कमलहासनस्य ‘इन्डियन् 2’ इत्याख्यं चलचित्रं अपि यद्यपि अफलम् आसीत्, तथापि तेन प्रथमदिने २५.६० कोटि रूप्यकाणां संग्रहः कृतः। तस्य सापेक्षे ‘ठग् लाइफ्’ न्यूनं प्रदर्शनं कृतवती‌।एतत् दर्शयति यत् केवलं प्रसिद्धः अभिनेता तथा महत् व्ययः एव साफल्यस्य गारण्टी न भवतः।‘ठग् लाइफ्’ इत्यस्य प्रथमप्रदर्शनात् एव अत्यन्तं नकारात्मकाः समीक्षाः प्राप्ताः। समीक्षकैः आरभ्य दर्शकैः पर्यन्तम् अधिकांशैः कथावस्तुं च प्रस्तुतीं च निराशाजनकं इति अभिप्रेतम्।परिस्थितिः तादृशी यत् कमलहासनस्य अनेकाः प्रशंसकाः अपि एतत् चलचित्रं विशेषतः न अन्वभवन्।

एतत् चलचित्रं विशिष्टं तस्मात् अपि कारणात् आसीत् यत् मणिरत्नम् च कमलहासनः च ८३ संवत्सराणां अन्तरालात् पुनः एकत्र आगतवन्तौ। पूर्वं वर्षे १९८७ तमे ‘नायक्’ इत्यस्मिन् सुपरहिट् चलचित्रे तयोः संपुटं इतिहासं रचितवत्। किन्तु, अस्मिन् चलचित्रे ‘ठग् लाइफ्’ इत्यस्मिन् तयोः प्रतिष्ठितयुग्मं दर्शकानां अपेक्षायाः अनुरूपं फलितं न दत्तवती।

-------------

हिन्दुस्थान समाचार