Tuesday, 8 July, 2025
नायब तहसीलदार इत्येषो ग्रामीणान् अकरोत् व्यसनविरुद्धान् जागरूकान्
कैथलम्, 9 जूनमासः (हि.स.)। नायब-तहसीलदारः अचीन इत्यनेन खण्डढाण्डप्रदेशस्य साक्रानाम्नि ग्रामे ग्रामिणजनान् प्रति मादकद्रव्यसेवनस्य विषये जागरूकता समुपादिता। सः स्वस्य भाषणे अवदत् यत् युवानः यदि क्रीडासु रुचिं कुर्वन्ति तर्हि ते मादकद्रव्यसेवनतः रक्ष
ग्रामीणों को नशे के खिलाफ जागरूक करते हुए नायब तहसीलदार।


कैथलम्, 9 जूनमासः (हि.स.)।

नायब-तहसीलदारः अचीन इत्यनेन खण्डढाण्डप्रदेशस्य साक्रानाम्नि ग्रामे ग्रामिणजनान् प्रति मादकद्रव्यसेवनस्य विषये जागरूकता समुपादिता। सः स्वस्य भाषणे अवदत् यत् युवानः यदि क्रीडासु रुचिं कुर्वन्ति तर्हि ते मादकद्रव्यसेवनतः रक्षितुं शक्यन्ते।

सः उक्तवान् यत् एषः अस्माकं सर्वेषां नैतिककर्तव्यं यत् युवान् क्रीडाभिमुखं कृत्वा मादकद्रव्येभ्यः विमुक्तान् कुर्याम। युवानां क्रीडासु रुचिः तान् मादकद्रव्यसेवनतः दूरं नेतुं साहाय्यकारी भवति। युवानः स्वेभ्यः क्रीडासु आसक्तिं जनयन्तु, यथाकिञ्चनस्यापि क्रीडायाः अङ्गं भूत्वा जीवनं नयन्तु।

नायब-तहसीलदारः अवदत् यत् मादकद्रव्यसेवनस्य उन्मूलनं नैतिकं सामाजिकं च दायित्वं अस्ति। आपसीसहयोगेन ऐक्येन च एव युवावर्गं मादकद्रव्यसेवनप्रवृत्तेः दूरं नेतुं शक्यते।

मादकद्रव्यसेवनं समाजस्य अभिशापः अस्ति। समाजे एषा प्रवृत्तिः राष्ट्रस्य प्रगतेः विकासस्य च बाधकत्वेन स्थितमस्ति। तेन सह, युवावर्गः मादकद्रव्यस्य आसक्तेः दूरं स्थित्वा स्वस्वास्थ्यस्य संरक्षणं कर्तव्यम्।

स्वयं मादकद्रव्येभ्यः विमुक्ताः सन्तः अन्यानपि तस्मात् विमुक्तान् कर्तुं प्रेरयन्तु। मादकद्रव्यत्यागे पालकानाम् अपि महत्वपूर्णं योगदानं भवितुमर्हति। ते स्वपुत्रपुत्रीभ्यः एष्याः आसक्तेः दूरं स्थातुं प्रेरयन्तु इति।

---------------

हिन्दुस्थान समाचार