गुरवः जीवनस्य अज्ञानताम् अपोह्य ज्ञानप्रकाशं प्रददति - मुख्यमंत्री विष्णुदेवः सायः
रायपुरम्, १० जुलाई (हि.स.) मुख्यमंत्री विष्णुदेवः सायः आज गुरुपूर्णिमानिमित्तं प्रदेशवासिभ्यः हार्दिकं शुभकामना-सन्देशं प्रेषितवान्। सायेन उक्तम् यत् भारतीय-संस्कृतौ गुरोः सर्वोच्चं स्थानं प्रदत्तम् अस्ति। मुख्यमंत्रिणा उल्लिखितं यत् आषाढपूर्णिमाया
मुख्यमंत्री  विष्णु देव साय फाइल फाेटाे


रायपुरम्, १० जुलाई (हि.स.) मुख्यमंत्री विष्णुदेवः सायः आज गुरुपूर्णिमानिमित्तं प्रदेशवासिभ्यः हार्दिकं शुभकामना-सन्देशं प्रेषितवान्। सायेन उक्तम् यत् भारतीय-संस्कृतौ गुरोः सर्वोच्चं स्थानं प्रदत्तम् अस्ति।

मुख्यमंत्रिणा उल्लिखितं यत् आषाढपूर्णिमाया दिनं गुरुपूर्णिमा इत्युपवसते। एषः दिवसः गुरुणा प्रदत्तस्य अमूल्यज्ञानस्य, मार्गदर्शनस्य, च तेषां प्रति श्रद्धायाः विशेषं अवसरः अस्ति।

सायेन उक्तं यत्- गुरवः जीवनस्य अज्ञान-अन्धकारं अपनीय ज्ञानस्य प्रकाशं प्रददति। तैः प्रदत्ताः शिक्षाः मूल्याः च अस्माकं जीवने मार्गदर्शकस्वरूपेण कार्यं कुर्वन्ति।

अवसानकथने सायः अब्रवीत् अस्माभिः सर्वैः गुरूणां प्रतिआभारं व्यक्त्वा, तेषां शिक्षाः जीवनम् आत्मसात् कृत्वा प्रगत्याः पथेन अग्रे सन्चलन्तः, जीवनं सार्थकं कर्तव्यम्।

हिन्दुस्थान समाचार