आंगनबाड़ी केन्द्रेषु मनोरञ्जनात्मक क्रियाकलापेन बालकान् शिक्षयन्तु : जनपदादण्डाधिकारी
पौरीगढ़वालम्, 10 जुलाईमासः (हि.स.)। जनपददण्डाधिकारी स्वाति एस भदौरिया इत्यया महिला सशक्तिकरणं एवं बालविकासविभागेन संचालितं केन्द्रीय एवं राज्यवित्तपोषितयोजनानां समीक्षा कृता। सा अवदत् यत् आंगनबाडीकेन्द्रेषु मनोरञ्जनपाठ्यक्रमाः करणीयाः, येन बालकानां
पौड़ी में केंद्र व राज्य पोषित योजनाओं की संबंध में अधिकारों से के साथ बैठक लेती जिलाधिकारी


पौरीगढ़वालम्, 10 जुलाईमासः (हि.स.)। जनपददण्डाधिकारी स्वाति एस भदौरिया इत्यया महिला सशक्तिकरणं एवं बालविकासविभागेन संचालितं केन्द्रीय एवं राज्यवित्तपोषितयोजनानां समीक्षा कृता। सा अवदत् यत् आंगनबाडीकेन्द्रेषु मनोरञ्जनपाठ्यक्रमाः करणीयाः, येन बालकानां शिक्षणस्य निरीक्षणं कर्तुं शक्यते।

गुरुवासरे जनपदादण्डाधिकारी जनपदसभाशालायां सभां कुर्वन् बालविकासपरियोजनाधिकारिभ्यः निर्देशं दत्तवान् यत् ते केन्द्रे शिक्षणसामग्री, वृत्तउत्पीठिका, बालासन्दः, पोषणउद्यानं, पाकगैसः च अनिवार्यतया उपलब्धतां सुनिश्चितं कुर्वन्तु। जनपदादण्डाधिकारी जनपधकार्यक्रम अधिकारीन् पाकगैसकनेक्शनस्य सम्बन्धे जनपदापूर्तिः अधिकारिभ्यः सह गोष्ठीं कर्तुं निर्देशः दत्तः। केन्द्रेषु बालकानां मातापितृभिः सह नियमितरूपेण समागमाः भवेयुः इति सः अवदत्।

किशोरीभ्यः आत्मरक्षाप्रशिक्षणं दातुं अपि सः निर्देशं दत्तवान् । जनपददण्डाधिकारी उक्तवान् यत् कोऽपि आंगनबाडी केन्द्रं पिधानं न तिष्ठेत्। एतदर्थं समीपस्थकेन्द्रात् संचालनस्य व्यवस्था करणीयम् । गर्भिणीनां आलेखानां विषये चर्चां कुर्वन् सः अवदत् यत् बालविकासविभागेन स्वास्थ्यविभागेन सह समन्वयेन आलेखानां संकलनं करणीयम्, लाभार्थीनां च संयोजनं करणीयम्। केन्द्रस्य उत्तमसञ्चालनार्थं आंगनबाडीकार्यकर्तृभ्यः व्यावहारिकप्रशिक्षणं दातव्यमिति अपि सः अवदत्।

जनपददण्डाधिकारी उक्तवान् यत् आंगनवाणिनः उत्तमाः कर्तुं प्रथमचरणस्य 60 आंगनबाडीकेन्द्राणि गृहीताः भविष्यन्ति, येषु उत्तमसुविधाः प्रदत्ताः भविष्यन्ति। भविष्ये सर्वेषु केन्द्रेषु तस्य विस्तारः भविष्यति। सः अपि अवदत् यत् प्रत्येकस्मिन् आंगनबाडीकेन्द्रे मासे एकवारं प्रतिभादिवासः आयोजयेत्, येन बालकानां प्रतिभा ज्ञाता, तेषां आत्मविश्वासः च वर्धयितुं शक्यते। जनपदकार्यक्रमपदाधिकारिणा उक्तं यत् कुपोषितं गम्भीरं कुपोषितं च बालकं पोषितवर्गे आनेतुं मण्डले फ्योन्ली कार्यक्रमः प्रचलति। यस्मिन् कुपोषिताः, भृशं कुपोषिताः च विभिन्नैः विभागीयैः अधिकारिभिः स्वीकृताः सन्ति। यस्मिन् सम्बन्धिताधिकारिणः बालकानां पोषणं, स्वास्थ्यं, शैक्षणिकगुणवत्तायाः च उत्तरदायित्वं स्वीकृतवन्तः।

एतस्मिन् अवसरे बालविकासपरियोजनाधिकारीः जयहरीखल महबूब खान, कोट अंजू चमोली, पौरी आशा रावता, यमकेश्वर अंजू गौड, पाबौ चंद्रकांत कला, एकेश्वर हेमंती रावता उपस्थिताः आसन्।

हिन्दुस्थान समाचार / ANSHU GUPTA