Enter your Email Address to subscribe to our newsletters
चंडीगढम्, 10 जुलाईमासः (हि.स.)।अद्य पञ्जाबविधानसभायाः द्विदिनात्मकं विशेषसत्रं प्रारब्धम्। गुरुवासरे प्रथमदिने सदनस्य अहमदाबादविमानदुर्घटनायां मृतानां यात्रिकाणां श्रद्धांजलिः कृता। तदनन्तरं सदनस्य कार्यवाही शुक्रवासरपर्यन्तं स्थगितवती। काङ्ग्रेससदस्याः विधानसभायाः स्थगनस्य विषये कोलाहलं कृत्वा सत्रस्य कार्यवाही निरन्तरं कर्तुं अवधिं च विस्तारयितुम् आग्रहं कृतवन्तः।
अद्य प्रातः ११ वादने दिवसव्यापी विधानसभासत्रस्य कार्यवाही आरब्धा। सदनस्य कार्यवाहीयाः प्रथमदिने तरनतारनस्य विधायकः डॉ. कश्मीरसिंह सोहलः, पूर्वकेन्द्रीयमन्त्री सुखदेवसिंहधिन्दसा, साहित्यकारः डॉ. रतनसिंहजग्गी, शहीदनायकः सुरिंदरसिंहः, बालजीतसिंहः, तथैव अबोहरवस्त्रव्यापारिणः संजय वर्मा इत्यादयः अहमदाबादविमानदुर्घटने मृताः यात्रिकाः च श्रद्धांजलिम् अर्पितवन्तः। अद्यैव वस्त्रव्यापारिणः संजयवर्मा इत्यस्य हत्या अभवत्। सदनस्य कार्यवाही केवलं १२ निमेषान् यावत् अभवत् । सदने मृतानां श्रद्धांजलिं दत्त्वा सभापतिना शुक्रवासरे प्रातः १० वादनपर्यन्तं कार्यवाही स्थगितस्य घोषणा कृता, यस्मिन् दिने काङ्ग्रेसविधायकाः कोलाहलं प्रारब्धवन्तः। काङ्ग्रेसविधायकानां तर्कः आसीत् यत् पूर्ववत् अस्मिन् समये अपि श्रद्धांजलिदानानन्तरं कार्यवाही पुनः आरब्धा भवेत्। कोलाहलसमये मुख्यमन्त्री भगवन्तमानसहिताः बहवः मन्त्रिणः सदने उपस्थिताः न आसन् । विपक्षस्य नेता प्रतापबाजवा इत्यनेन उक्तं यत् अस्माभिः सभापतिं अधिवेशनस्य अवधिः विस्तारयितुम् अनुरोधः कृतः। एकं दिवसं विधिव्यवस्थायां, एकं दिवसं भूमिसङ्ग्रहस्य विषये समर्पितं भविष्यति। सः अवदत् यत् अस्माकं परिचयः जय जवान, जय किसान इति। मोदी सैनिकानाम् परिचयं नष्टवान्, कृषकाणां नाशं कर्तव्यम् अस्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA