Enter your Email Address to subscribe to our newsletters
भोपालम्, ११ जुलाईमासः (हि.स.) – शासनस्य निर्देशानुसार आज शुक्रवारदिने विश्वजनसंख्या-दिवसः सम्पूर्णप्रदेशे स्वास्थ्यविभागेन उत्सवस्वरूपेण आचर्यते। अस्मिन् अवसरस्मिन् जनसंख्या-स्थिरीकरणं परिवार-नियोजनं च विषये जनानां जागरूकतां वर्धयितुं जनजागरूकता-रैली आयोज्यते।
एतेन सह ११ जुलाईतः ११ अगस्तपर्यन्तं 'जनसंख्या-स्थैर्यमासः' अपि प्रारभ्यते। अस्मिन् मासे जनसामान्यम् अलभ्य-सन्तानपरिणामैः सह जनसंख्या-वृद्धेः दुष्परिणामाः च प्रतिपाद्य, परिवारस्य मर्यादा विषयकं बोधजननं क्रियते।
मुख्य-चिकित्सा-स्वास्थ्य-अधिकारी डॉ. परेश उपलप इत्यनेन उक्तं यत् अस्मिन् अवसरस्मिन् जन-जागरूकता-अभियानः च, महिला-पुरुषयोः नसबंदी-शिविराः च आयोज्यन्ते। अस्य मासस्य पूर्णसफलतायै सर्वे बी.एम.ओ., सी.एच.ओ., ए.एन.एम., आशा-कार्यकर्तारः, आशा-सुपरवाइजरः, एम्.पी.डब्ल्यू. च निर्देशैः समुपदिश्यन्ते।
एतस्मिन् स्थैर्यमासे परिवार-नियोजनस्य स्थायी-अस्थायी साधनानि — महिला-पुरुष नसबंदी, पी.पी.आई.यू.सी.डी., आई.यू.सी.डी., कण्डोम-वितरणं, माला-एन्, छाया-टेबलेट इत्यादीनि शिविरैः प्रदानं क्रियते। आशा-कार्यकर्त्रीभिः सह ए.एन.एम.-प्रवृत्तिभिः गृहे गृहे सञ्चर्य लक्ष्य-दम्पतीनाम् सूची-संकलनं कृत्वा तान् साधनान् प्रदास्यन्ति।
एतेन सह सास-बहु-सम्मेलनानि विकासखण्ड-स्तरे आयोज्यन्ते। नवयुगलदम्पत्यै नई पहल किट इत्यस्य वितरणं आशा-कार्यकर्तृभिः सम्पन्नं भविष्यति।
हिन्दुस्थान समाचार