Enter your Email Address to subscribe to our newsletters
जम्मूः, 11 जुलाईमासः (हि.स.)।अतीतानां अष्टानां दिनानां मध्ये 1.45 लक्षात् अधिकाः श्रद्धालवः बाबा बर्फाणेः पवित्रगुहायाः दर्शनं कृतवन्तः। शुक्रवासरे 6,482 तीर्थयात्रिकाणां अन्यः एकः दलः जम्मूनगरात् कश्मीरघाट्यां प्रति प्रस्थितः।
अधिकारिणः अवदन् यत् त्रितीयजुलाईदिनाङ्के यात्रा आरब्धा, ततः प्रभृति अधुना पर्यन्तं 1.45 लक्षात् अधिकाः तीर्थयात्रिकाः पवित्रगुहायाः दर्शनं प्राप्तवन्तः। ते उक्तवन्तः यत् अद्य 6,482 यात्रिकाणां एकः जत्थः भगवतीनगरतीर्थयात्रिनिवासात् द्वाभ्यां सुरक्षा-वाहिनी-दलाभ्यां सह घाट्यां प्रति प्रस्थितः। प्रथमे सुरक्षा-दले 107 यानानि 2,353 यात्रिकान् बालटालाधारशिविरं प्रति प्रातः 3.20 वादने प्रस्थितवन्तः। द्वितीये च 161 यानानि 4,129 यात्रिकान् नुन्वान् (पहलगाम्) अधिष्ठानशिविरं प्रति प्रातः 4.04 वादने प्रस्थितवन्तः।
अत्रैव गुरुवासरे पहलगामक्षेत्रे 'छडी मुबारक' (भगवतः शिवस्य पवित्रगदा) इत्यस्य भूमिपूजनं कृतम्। तस्य एकमेव संरक्षकः महन्तः स्वामी दीपेन्द्रगिरिः तस्य नेतृत्वे श्रीनगरस्थात् दशनामी-अखाडाभवनात् आरभ्य साधूनां दलं सह व्रजित्वा पहलगामपर्यन्तं छडीमुबारकम् अनयत्।
छडी मुबारक गौरीशंकरमन्दिरं प्रति नीतवती, यत्र भूमिपूजनं कृतम्। अनन्तरं सा मार्तण्डसूर्यमन्दिरं प्रति नीतवती, यत्र पूजनं सम्पन्नम्। तत्रैव छडी मुबारक मार्तण्डसूर्यमन्दिरस्य पवित्रप्रवाहे स्नानं कृतवती। एषा छडी 9 अगस्तदिनाङ्के पवित्रगुहामन्दिरं प्रति आगमिष्यति, यदा यात्रा अधिकारतः समाप्ता भविष्यति।
जम्मूनगरे भगवतीनगरतीर्थनिवासे आगच्छन्ति ये यात्रिकाः, तेषां संख्या विहाय, अनेकाः यात्रिकाः प्रत्यक्षं बालटालं, नुन्वानं च गत्वा तत्रैव पञ्जीकरणं कृत्वा यात्रायाम् सम्मिलन्ते। अस्मिन वर्षे अमरनाथयात्रायाः कृते अधिकारिभिः व्यापकं बहुस्तरसमाहितं सुरक्षा-विन्यासं क्रियते। सेनायाः, बीएसएफ्, सीआरपीएफ्, एसएसबी च स्थानीयपुलिस इत्येषां संख्यायाः वृद्ध्यर्थं CAPF इत्यस्य 180 अङ्कनाङ्किताः अतिरिक्तसुरक्षासंस्थानां सङ्घाः नियोजिताः।उभयोः अधिष्ठानशिविरयोः (बालटाल, नुन्वान्) पन्थानां मध्ये यानि यानि पारगमनशिविराणि वर्तन्ते, तानि च जम्मूनगरे भगवतीनगरात् आरभ्य पवित्रगुहापर्यन्तं सम्पूर्णं मार्गं च सुरक्षा-बलैः संरक्षितम्। अस्यां यात्रायाम् आरम्भः जातः तृतीये जुलाईमासे, समाप्तिश्च भविष्यति नवमे अगस्तमासे—यः दिनः श्रावणपूर्णिमा-रक्षाबन्धनयोः सह मेलं करोति।
हिन्दुस्थान समाचार