वरिष्ठ बोड़ो अभिनेता अथ सेवानिवृत्त शिक्षक मेघनाथ मुसाहारी इत्यनयोः निधनम्
कोकराझारम्, 11 जुलाईमासः (हि.स.)।वरिष्ठः बोडोचलच्चित्रनटः च सेवानिवृत्तः शिक्षकः च मेघनाथमुसाहारीमहाभागः वृद्धावस्थायाः कारणेन उत्पन्नया व्याध्या गुरुवासरे रात्रौ कोकराझारनगरस्थिते स्वनिवासे दिवंगतः। तस्य निधनसमयः प्रायः सप्ततितमे वर्षे आसीत्।मुसाहार
वरिष्ठ बोड़ो अभिनेता अथ सेवानिवृत्त शिक्षक मेघनाथ मुसाहारी इत्यनयोः निधनम्


कोकराझारम्, 11 जुलाईमासः (हि.स.)।वरिष्ठः बोडोचलच्चित्रनटः च सेवानिवृत्तः शिक्षकः च मेघनाथमुसाहारीमहाभागः वृद्धावस्थायाः कारणेन उत्पन्नया व्याध्या गुरुवासरे रात्रौ कोकराझारनगरस्थिते स्वनिवासे दिवंगतः। तस्य निधनसमयः प्रायः सप्ततितमे वर्षे आसीत्।मुसाहारीमहाभागः बोडो-सांस्कृतिकपरिसरेषु अतीवसम्मानार्हः व्यक्तित्वं आसीत्। सः बोडोभाषायाः विविधेषु चलचित्रेषु अभिनयं कृतवान्, यत्र ‘आलायारन्’ नामकायां बोडोभाषायाः प्रथमायां फीचर् चलचित्र्यां तस्य अभिनयः विशेषरूपेण प्रशंसायाम् आगतः।

सः एकः शिक्षकः आसीत्, च कोकराझार-शासकीय-उच्चतरमाध्यमिक-बहुउद्देशीयविद्यालयात् सेवानिवृत्तः। तदनन्तरं च सः विविधासु समाजसेवीकार्येषु संलग्नः आसीत्।तस्य बोडोचलच्चित्रे, शिक्षाक्षेत्रे, समाजसेवायां च प्रदत्ते महत्त्वपूर्णयोगदाने प्रति श्रद्धाञ्जलिं समर्प्य, विविधसंस्थाभिः गम्भीरं शोकसंवेदनं व्यक्तं कृतम्।

हिन्दुस्थान समाचार