मुख्यमन्त्री सायः श्रावणमासस्य आरम्भस्य अवसरे राज्यस्य जनान् अभिवादनं कृतवान्
रायपुरम्, 11 जुलाईमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य शुक्रवासरात् शिवपूजायाः पवित्रश्रावणमासस्य आरम्भस्य अवसरे राज्यस्य जनानां कृते शुभकामनाम् अप्रेषितवान्। सः सर्वेषां नागरिकानां जीवने सुखं, समृद्धिं, कल्याणं च कामितवान् अस्ति। मुख्यमन्
मुख्यमंत्री  विष्णु देव साय फाइल फाेटाे


रायपुरम्, 11 जुलाईमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य शुक्रवासरात् शिवपूजायाः पवित्रश्रावणमासस्य आरम्भस्य अवसरे राज्यस्य जनानां कृते शुभकामनाम् अप्रेषितवान्। सः सर्वेषां नागरिकानां जीवने सुखं, समृद्धिं, कल्याणं च कामितवान् अस्ति।

मुख्यमन्त्री उक्तवान् यत् श्रावणमासः शिवभक्तानां कृते महत् महत्त्वस्य समयः अस्ति। अस्मिन् मासे विशेषतया सोमवासरे भक्ताः उपवासं कुर्वन्ति, गभीरभक्त्या शङ्करस्य च पूजां कुर्वन्ति । सावनकाले शिवमन्दिरेषु भक्तजनसमूहः भवति, विभिन्नस्थानात् भक्ताः च काँवरयात्रायाः कृते प्रस्थायन्ते । मुख्यमन्त्री सायः भगवतः शिवस्य आशीर्वादः सर्वेषाम् उपरि तिष्ठतु, अयं पवित्रः मासः राज्यस्य जनानां जीवने नूतना ऊर्जा, शान्तिं च आनयति इति कामनाम् अकरोत्।

हिन्दुस्थान समाचार / ANSHU GUPTA