मुख्यमन्त्री उज्जयिन्यां प्रवासे, विकास-कार्याणां लोकार्पणं भूमिपूजनं च करिष्यन्ति
भोपालम्, ११ जुलाईमासः (हि.स.) – मुख्यमन्त्री डॉ. मोहन यादव अद्य (शुक्रवासरे) उज्जयिन्यां प्रवासं करिष्यन्ति। अस्मिन् अवसरस्मिन् ते विभिन्न-विकास-कार्याणां लोकार्पणं भूमिपूजनं च करिष्यन्ति। मुख्यमन्त्री उज्जैन-विकास-प्राधिकरणेन निर्मितयोः द्वयोः महत्त
सीएम मोहन यादव (फोइल फोटो)


भोपालम्, ११ जुलाईमासः (हि.स.) – मुख्यमन्त्री डॉ. मोहन यादव अद्य (शुक्रवासरे) उज्जयिन्यां प्रवासं करिष्यन्ति। अस्मिन् अवसरस्मिन् ते विभिन्न-विकास-कार्याणां लोकार्पणं भूमिपूजनं च करिष्यन्ति। मुख्यमन्त्री उज्जैन-विकास-प्राधिकरणेन निर्मितयोः द्वयोः महत्त्वपूर्णयोः भवनयोः उद्घाटनं करिष्यन्ति।

एतेषु भवनयोः एकम् – प्रतिकल्पा इत्याख्यं ७-मंज़िलीयं वाणिज्यिक-कॉम्प्लेक्सम् अस्ति, यः ६८ कोटि रूप्यकाणां व्ययेण नानाखेडा-प्रदेशे ३७,६५० वर्ग-फुट् क्षेत्रे निर्माणं प्राप्नोति। अत्र १५०,००० वर्ग-फुट् निर्मित-क्षेत्रे २ दुकानः (२००० वर्ग-फुट्), ७ दुकानः (१४००-१९८० वर्ग-फुट्), ११ दुकानः प्रथमतले, २९ (३BHK) प्लेटः, २४ (२BHK) फ्लैटः, ६ लिफ्टः, ८० वाहन-स्थापनक्षेत्रं, द्वौ बेसमेंट अपि सन्ति।

द्वितीयम् – क्षिप्राविहार वाणिज्यिक सह आवासीय परिसरः, यः ४८ कोटि रूप्यकाणां व्ययेण २२ एकर् क्षेत्रे विकसितः। अत्र २५ भूखण्डाः (१२०००-४०००० वर्ग-फुट्), ७५ भूखण्डाः (८००-१२०० वर्ग-फुट्), लैंडस्केपिंग-क्षेत्रं ७०,००० वर्ग-फुट्, फूड-जोनाय ५६ दुकानः सन्ति। चारिदिशं मास्टर-प्लानानुसार २४-४५ मीटर-व्याप्ताः चौकाः, भूमिगत-सीवरेज, जलप्रदाय-नलिकाः, विद्युत-व्यवस्था, स्ट्रीट-लाइटिंग अपि सन्निविष्टा अस्ति।

१६ कोटि रूप्यकाणां व्यये एम्.आर. ११ मार्गस्य उद्घाटनं अपि करिष्यते। एषः मार्गः १.७ कि.मी. दीर्घः, ४५ मीटर् विस्तीर्णः अस्ति, यः इन्दौर-मार्गं देवास-मार्गं च समांतरं गच्छति। मार्गयोः उभयतः वृक्षारोपणं, डिवाइडरः, सेंट्रल-लाइटिंग अपि स्थापितानि।

तथैव, उज्जैन-विकास-प्राधिकरणेन विक्रमनगर-रेल्वे-स्टेशनस्य समीपे नीमनवासा, धतरावदा, नागझिरी, कोठीमहल, लालपुर इत्यादिषु प्रदेशेषु २५०.६५ हेक्टेयर क्षेत्रे नगर-विकास-योजना ३ एवं ४ क्रियान्विता अस्ति। द्वितीय-चरणे १७५ कोटि रूप्यकाणां व्यये आधारभूत-अधोसंरचना-विकास-कार्याणां भूमिपूजनं करिष्यते। अत्र अन्तर्गतं स्युः – मार्गाः, भूमिगत-सीवरेज-नेटवर्क्, स्टॉर्म-वाटर-पाइप्, यूटिलिटी-डक्ट्, जलप्रदाय, पार्क्, स्ट्रीट्-लाइटिंग, विद्युत्-संयोजनादयः निर्माण-कार्याणि।

हिन्दुस्थान समाचार