Enter your Email Address to subscribe to our newsletters
उज्जैनम्, 11 जुलाई-मासः (हि.स.)। मुख्यमन्त्री डॉ. मोहन यादवः शुक्रवासरे उज्जैनविकासप्राधिकरणेन 68 कोटिरूप्यकाणां व्ययेन विकसितस्य नानाखेडायां सप्ततलाः वाणिज्यिकसङ्कुलस्य, 45 कोटिरूप्यकाणां व्ययेन क्षीप्राविहारस्य वाणिज्यिकसह आवासीयस्य च उद्घाटनं करिष्यति।
उल्लेखनीयं यत् प्राधिकरणेन नानखेडाक्षेत्रे नगरस्य प्रथमं 7 तलवाणिज्यिकसङ्कुलं प्रतिकल्प (कुलक्षेत्रं 37650 वर्गपाद) निर्मितम् अस्ति, यस्य निर्मितक्षेत्रं 150000 वर्गपादं भवति तथा च भूतलस्य (क्षेत्रफलं 2000 वर्गपाद) 02 आपणानि सन्ति, 07 आपणानि (क्षेत्रफलं 1400 तः 1980 वर्गपाद), प्रथमतलस्य 11 आपणानि (क्षेत्रं 756 तः 1740 वर्गपादपर्यन्तं), 29 आवासप्रकोष्ठः (3बीएचके) क्षेत्रफलं 1320 तः 2350 वर्गपादपर्यन्तं, 24 आवासप्रकोष्ठः (2बीएचके) क्षेत्रफलं 851 वर्गपाद, 06 उत्थापनयन्त्राः तथा 80 कारयानानां 2 तहखानानां च यानाङ्गणक्षेत्रं निर्मितानि सन्ति।
अपि च क्षिप्रा विहार वाणिज्यिकसङ्कुलस्य विकासः 22 एकरेषु 48 कोटिरूप्यकाणां व्ययेन कृतः अस्ति , यस्मिन् 25 भूखण्डाः (12000-40000 वर्गपाद), 75 भूखण्डाः (800-1200 वर्गपाद), 70000 वर्गपादक्षेत्रस्य भूनिर्माणं, खाद्यक्षेत्रस्य कृते 53 आपणानि उपलभ्यन्ते। परिसरस्य परितः गुरुयोजनानुसारं 45, 30, 24 मीटर् विस्तृतमार्गाणां प्रावधानं कृतम् अस्ति तथा च भूमिगतजलनिर्गमजालं, जलनिकासी, जलप्रदायरेखाः, भूमिगतविद्युत्व्यवस्था, विस्तृतमार्गजालं, विभाजकं, पादमार्गः, वीथिप्रकाशः च। एतदतिरिक्तं एमआर 11 मार्गकार्यस्य अपि उद्घाटनं 11 कोटिरूप्यकाणां व्ययेन भविष्यति। अस्य मार्गस्य दीर्घता 1.7 कि.मी., विस्तारः 45 मीटर्, मार्गस्य उभयतः सुन्दरं रोपणं, विभाजकं, आकर्षकं केन्द्रीयप्रकाशं च करणीयम् इति व्यवस्था कृता अस्ति, अयं मार्गः इन्दौरमार्गस्य, देवासमार्गस्य च समानान्तरः भविष्यति।
उज्जैनविकासप्राधिकरणेन विक्रमनगर
रेलस्थानकस्य समीपग्रामेषु नीमनवासा, धतरावाद नागझिरी, कोठीमहल एवं लालपुरक्षेत्रेषु कुल 250.65 हेक्टेयर भूमिषु नगरविकासयोजना 3 तथा 4 कार्यान्विताः सन्ति। द्वितीयचरणे 175.00 कोटिरूप्यकाणां व्ययेन मूलभूतसंरचनानां विकासः प्रस्तावितः अस्ति । अस्य अन्तर्गतं मार्गनिर्माणं, भूमिगतजलनिर्गमजालं, चण्डवातजलप्रणालिकां, उपयोगितानलिका, वीथिप्रकाशः, जलप्रदायरेखाः, भूमिगतविद्युत्व्यवस्था, उद्यानम् इत्यादीनां निर्माणार्थम् अपि भूमिभङ्गः भविष्यति।
कार्यक्रमस्य विशेषातिथ्यः इन्दरसिंह परमारः, उच्चशिक्षामंत्री, म.प्र. सर्वकारः, गौतम टेटवाल, प्रभारीमंत्री, अनिलफिरोजिया सांसदः आलोटः संसदीयक्षेत्र, बालयोगी उमेशनाथः महाराज सांसदराज्यसभा, अनिल जैन कालुहेरा, विधायक, मुकेश टेटवाल महपौरः, कलावती यादवः, अध्यकनगरनिगम एवं संजय अग्रवालः भविष्यन्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA