उपमुख्यमन्त्री दियाकुमारी श्रावणमासस्य प्रथमदिवसे शिवस्य अभिषेकं कृतवती
जयपुरम्, 11 जुलाई-मासः (हि.स.)। शुक्रवासरे पवित्रश्रावणमासः आरब्धः, श्रावणमासस्य प्रथमदिवसे एव राजधानी जयपुरं शिवभक्तिवर्णेन चित्रितं दृश्यते स्म । अस्मिन् अवसरे उपमुख्यमन्त्री दियाकुमारी नगरभवने स्थिते श्रीराजराजेश्वरशिवमन्दिरे दुग्धजलेन सह भगवान् भ
उपमुख्यमंत्री दीया कुमारी ने सावन के पहले दिन शिव का अभिषेक करती हुई


जयपुरम्, 11 जुलाई-मासः (हि.स.)। शुक्रवासरे पवित्रश्रावणमासः आरब्धः, श्रावणमासस्य प्रथमदिवसे एव राजधानी जयपुरं शिवभक्तिवर्णेन चित्रितं दृश्यते स्म । अस्मिन् अवसरे उपमुख्यमन्त्री दियाकुमारी नगरभवने स्थिते श्रीराजराजेश्वरशिवमन्दिरे दुग्धजलेन सह भगवान् भोलेनाथस्य अभिषेकं कृतवती। सा सम्पूर्णराज्यस्य जनानां कृते सुखं, शान्तिं, समृद्धिं च कामयति स्म ।

वैदिकमन्त्राणां सुमधुरध्वनिः प्रातःकालात् एव मन्दिरे प्रतिध्वनितम् अस्ति । परम्परां कुर्वन्ती दियाकुमारी पूर्णभक्त्या भोलेनाथस्य पूजां कृतवती । मन्दिरपरिसरं शिवपूजनेन भक्त्या च पूर्णम् आसीत् । पूजाकाले सा जलघटहस्तेन शिवलिंगस्य रुद्राभिषेकं कृत्वा पूर्णविधिना शिवस्य आरतीं कृतवती ।

अस्मिन् विशेषे अनेके महिलाः बालिकाः अपि पूजायां भागं गृहीतवन्तः । पुष्पगन्धस्य, धूपदण्डस्य ज्वालायाः, मन्त्रजपस्य, घण्टानां मधुरस्य च मध्ये वातावरणम् अत्यन्तं आध्यात्मिकम् आसीत् । अस्मिन् आस्था-संस्कृतेः सभायां उपमुख्यमन्त्री न केवलं स्वस्य व्यक्तिगत-आस्थां दायं कृतवती, अपितु सम्पूर्ण-राज्यस्य पक्षतः महादेवस्य आशीर्वादम् अपि याचतवती ।

दिया कुमारी उक्तवती - एषः पवित्रः श्रावणमासः आध्यात्मिकशक्ति-भक्ति-ध्यानस्य प्रतीकः अस्ति। राज्ये सुखं, सुस्वास्थ्यं, शान्तिः, समृद्धिः च तिष्ठतु इति भगवतः शिवस्य चरणयोः मम प्रार्थना अस्ति। राज्यस्य जनानां कृते श्रावणमासस्य शुभकामनाम् अददात् सा अवदत् यत् एषः समयः ईश्वरभक्तिना सह आत्मनिरीक्षणस्य, दानस्य च समयः अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA