पश्चिम बंगाले लघुप्रमाणेन वृष्टिः सक्रिया
कोलकाता, 11 जुलाईमासः (हि. स.)।पश्चिमबंगालस्य खाडीप्रदेशे उत्पन्नं यत् निम्नदाबक्षेत्रम् आसीत्, तत् अधुना झारखण्डराज्यं तस्य च आसपासवर्तिनः प्रदेशान् प्रति स्थानान्तरितं जातम्। अलीपुरवातावरणविभागस्य अनुसारं अस्य परिवर्तनस्य कारणेन दक्षिणबंगालप्रदेशेष
कमजोर पर निम्न दबाव लेकिन रुक रुक कर बारिश की संभावना


कोलकाता, 11 जुलाईमासः (हि. स.)।पश्चिमबंगालस्य खाडीप्रदेशे उत्पन्नं यत् निम्नदाबक्षेत्रम् आसीत्, तत् अधुना झारखण्डराज्यं तस्य च आसपासवर्तिनः प्रदेशान् प्रति स्थानान्तरितं जातम्। अलीपुरवातावरणविभागस्य अनुसारं अस्य परिवर्तनस्य कारणेन दक्षिणबंगालप्रदेशेषु अतिवृष्टेः तीव्रता किञ्चित् न्यूनां भविष्यति, तथापि वृष्टिः सम्पूर्णतया न विरमिष्यति। शुक्रवासरे दक्षिणबंगाले मेघगर्जनायुतया विद्युत्सहिता लघ्वत्यल्पमध्यमवृष्टेः सम्भावना वर्तते।

वातावरणविभागः उक्तवान् यत् झारखण्डप्रदेशे विद्यमानं निम्नदाबक्षेत्रम् अधुना दीघातः आरभ्य उत्तरपूर्वबंगालखाडीपर्यन्तं व्याप्नुवतीं मानसूनाक्षरेखया संयुतं जातम्। सम्पूर्णदेशे चत्वारः मानसूनरेखाः, त्रयः च चक्रवातपरिसंचरणव्यवस्थाः सक्रियाः सन्ति, येन कारणेन पश्चिमबंगालस्य मौसमः अनिश्चितः भविष्यति।

शुक्रवासरे दक्षिणचतुर्विंशतिपरगणा, पूर्वमेदिनीपुरं, कोलकातानगरं च मेघाच्छन्नं भविष्यति, कतिचन स्थलेषु च मेघगर्जनायुतया विद्युत्सहिता लघुवृष्टिः सम्भविष्यति। पूर्वपश्चिमबर्द्धमान्, पश्चिममेदिनीपुरं, बांकुड़ा, पुरुलिया, बीरभूम्, मुर्शिदाबाद् इत्येतेषु जनपदेषु अपि खण्डशः वृष्टेः सम्भावना अस्ति।

कोलकातायां शुक्रवासरे लघुतमं तापमानं २६.१ डिग्रीसेल्सियस् आसीत्, यः सामान्यतः ०.८ डिग्रीसेल्सियस् न्यूनम्। गुरुवासरे तु अधिकतमं तापमानं २९.६ डिग्रीसेल्सियस प्राप्तम्, यत् सामान्यतः ३.२ डिग्रीसेल्सियस् न्यूनम्। गतचतुर्विंशतिघण्टायाम् कोलकातायां १७.२ मि.मी. वृष्टिः अभवत्। आर्द्रता ८९ प्रतिशततः ९८ प्रतिशतपर्यन्तं वर्तते, आगामीचतुर्विंशतिघण्टायाम् तापमानं २६ डिग्रीतः ३१ डिग्रीसेल्सियसपर्यन्तं भविष्यति।

उत्तरबंगालप्रदेशे रविवासरात् नवीना अतिवृष्टिप्रवृत्तिः आरम्भं कर्तुं शक्यते। वातावरणविभागेन जलपाइगुड़ी, अलीपुरद्वार्, उत्तर-दक्षिणदिनाजपुर, मालदाजिलानां कृते आगामीत्रिचतुर्दिनपर्यन्तं तीव्रवृष्टेः चेतावनी प्रदत्ता। यद्यपि शुक्रवासरे एतेषु स्थलेषु वृष्टेः तीव्रता क्षेत्रीयविस्तारश्च तुलनया न्यूनं भविष्यति।

अलीपुरवातावरणकेन्द्रेण राज्ये आकाशीयविद्युत्पातस्य सम्भावनां दृष्ट्वा सर्वजनानां प्रति सावधानतां सुरक्षितस्थानस्थापनं च आवाहनं कृतम्।

हिन्दुस्थान समाचार