मुख्यमन्त्रिणा डॉ. मोहनयादवेन विश्वजनसंख्यादिवसस्य अवसरतः सुरक्षित-भविष्याय जनसंख्या-विस्फोटात् रक्षणस्य अपीलः कृतः
भोपालम्, ११ जुलाईमासः (हि.स.)।मुख्यमन्त्री डॉ. मोहनयादवः अद्य (शुक्रवासरे) विश्वजनसंख्या-दिवसस्य अवसरतः राष्ट्रं प्रति अपीलं कृत्वा अवदत् यत् – “सुरक्षितं भविष्यं सृष्टुं जनसंख्या-विस्फोटस्य स्थितेः परिहारः आवश्यकः।” ते जनसंख्या-वृद्ध्या जन्यानि विवि
मुख्यमंत्री डॉ यादव ने विश्व जनसंख्या दिवस पर की अपील


भोपालम्, ११ जुलाईमासः (हि.स.)।मुख्यमन्त्री डॉ. मोहनयादवः अद्य (शुक्रवासरे) विश्वजनसंख्या-दिवसस्य अवसरतः राष्ट्रं प्रति अपीलं कृत्वा अवदत् यत् – “सुरक्षितं भविष्यं सृष्टुं जनसंख्या-विस्फोटस्य स्थितेः परिहारः आवश्यकः।” ते जनसंख्या-वृद्ध्या जन्यानि विविधानि सामाजिक-चुनौतिः अवगम्य लघुपरिवारस्य स्वीकृत्यं, स्वास्थ्यकरं जीवनशैलीं च अवलम्बनाय जनसामान्यं प्रति आवाहनं कृतवन्तः।

तेन सोशल मीडिया मंचे ‘एक्स’ इत्यस्मिन् प्रकाशिते सन्देशे लिखितं-

“विश्वजनसंख्या-दिनः अस्मान् जागरयति यत्, यत् वयं सुरक्षितं भविष्यं च उत्तमं संसारं भावी-पीढ्यै दातुं जनसंख्या-विस्फोट-स्थितेः परिहारं कुर्मः। असंतुलिता जनसंख्या-वृद्धिः केवलं समाजं राष्ट्रं च न प्रतिकूलं करोति, अपि तु आवश्यकसाधनानां परिमाणं अपि ह्रासयति।”

उल्लेखनीयम् यत् प्रत्येकवर्षे ११ जुलाई दिनाङ्के विश्वजनसंख्या-दिवसः आचर्यते। अस्य आयोजनस्य उद्देशः अस्ति—जनसंख्या-संबद्ध-समस्यासु जनमानसस्य ध्यानम् आकर्षयितुम्। संयुक्तराष्ट्रसंस्थया १९८९ तमे वर्षे अस्य दिवसस्य आरम्भः घोषणा कृतः। प्रथमं तु १९९० तमे वर्षे एषः दिवसः औपचारिकतया आचरितः। एषा प्रेरणा तदा प्राप्ता यदा ११ जुलाई १९८७ तमे दिनाङ्के पृथिव्यां जनसंख्या ५ अब्जं प्राप्ता। अनुमानतः २०२५ तमे वर्षे लोकराजस्य जनसंख्या ८०६.१९ कोटि अतिशयिष्यति इत्यपि ज्ञायते।

हिन्दुस्थान समाचार