Enter your Email Address to subscribe to our newsletters
करौली-सवाई माधोपुरे नारंगसंकेतः , 27 जिलासु पीतसंकेतः निर्गतः
जयपुरम् , 11 जुलाईमासः (हि.स.)।राजस्थानराज्ये वर्षाकालः प्रवर्तमानः अस्ति। राज्यस्य विभिन्नेषु प्रदेशेषु निरन्तरं वर्षा सम्पद्यते। जयपुरस्थितं वातावरणकेन्द्रं आगामीपञ्चदिनपर्यन्तं राज्ये सम्यग्वृष्टिं, किञ्चन स्थलेषु अतिवृष्टिं च सम्भाव्यति। आगामीद्विसप्ताहेषु सामान्यतः अपेक्षातः अधिकं वर्षां भविष्यति इति पूर्वानुमानम् अपि प्रकाशितम् अस्ति।
भारतीयवातावरणविभागेन शुक्रवारस्य दिनाय करौली-सवाईमाधोपुरजनपदयोः कृते ‘नारङ्ग-सतर्कता-सूचना’ च, अन्यसप्तविंशतिः जनपदेषु ‘पीता-सतर्कता-सूचना’ च घोषिताः। झुंझुनूं-भरतपुरजनपदयोः गतचतुर्विंशतिघण्टायाम् अर्वाक् प्रायः त्रयः अङ्गुलवृष्टिप्रमाणं निबद्धम्। बीसलपुरबन्धस्य जलस्तरः अपि चतुर्विंशतिघण्टाभ्यन्तरे एकसेंटीमीटरमात्रेण वर्धितः—३१३.९० आर्.एल्. मीटर् इति प्राप्तम्।
जयपुरनगरे गुरुवासरे अपराह्णे कतिपये क्षेत्रेषु लघ्वत्यधिकवृष्टिः जाता। सांगानेर-विमानपत्तने २४.२ मिमी, विराटनगरमध्ये ४१ मिमी, पावटायां ३४ मिमी, कोटखावदायां १३ मिमी वर्षा अभवत्। टोंकमार्गे, मानसरोवर-प्रदेशे, जगतपुरायां, जे॰एल॰एन॰ मार्गे च सुन्दरवृष्टिः अभवत्, येन जनाः उष्णदाहक-प्रत्यवस्थायाः निवारणं प्राप्तवन्तः।
अनुवृत्तवर्षायाः कारणेन किञ्चन स्थलेषु अधिकतमतापमानं सामान्यतापमानतः दशडिग्रीसेल्सियसपर्यन्तं न्यूनं जातम्। चूरूनगरे तापमानं २७.६ डिग्रीसेल्सियस इत्यासीत्, यत् औसततः १०.४ डिग्री न्यूनम्। उदयपुरे ३०.५, जयपुरे ३३.३, कोटा-श्रीगङ्गानगरयोः ३३.७, अजमेरे ३२ डिग्रीसेल्सियस तापमानं लब्धम्।
गतचतुर्विंशतिघण्टाभ्यन्तरे झुंझुनूंमध्ये ७० मिमी, खेत्रीमण्डले ५७ मिमी, बिसाऊप्रदेशे ४२ मिमी, चिड़ावायां ३७ मिमी वर्षा अभवत्। भरतपुरस्य पहाड़ीस्थले ४५, रूपवासे ५०, श्रीगङ्गानगरस्य लालगढ़े ५३, सवाईमाधोपुरस्य तलवाड़ायां ३७, बामनवसे ४४, करौल्याः श्रीमहावीरजीस्थले ३५, टोडाभीमे २७, हनुमानगढ़स्य नोहरे २४ मिमीवृष्टिः लब्धा। अन्येषु जनपदेषु—सीकर्, नागौर्, दौसासहितेषु, धौलपुर्, बीकानेर्, टोंक्, अजमेरादिषु अपि सम्यग्वृष्टिः सम्पन्ना।
जयपुरस्य जंतरमंतरस्थले गुरुवासरे सायं ७:१९ वादने ‘वायुपरीक्षणम्’ इत्यनेन परम्परागतविधिना वर्षास्य स्थितेः पूर्वानुमानं कृतम्। एषः परीक्षणप्रकारः गतद्विशतपञ्चाशदधिकवर्षाणि परम्परया प्रचलति। आचार्यः शिवदत्तशास्त्री नामकः वदति यत् सूर्यास्तानन्तरं इन्द्रध्वजस्य पूजनं कृत्वा ध्वजः सम्राट्-यन्त्रस्य शिखरे स्थाप्यते स्म, पश्चात् वायोः दिशां गत्यादीनि निरीक्षितानि। परीक्षणेन यः सूचनाविज्ञापः प्राप्तः—तस्मात् ज्ञायते यत् वर्षपर्यन्तं सम्यग्वृष्टिः भविष्यति, राज्ये हरितिमा, कृष्याः वृद्धिश्च
भविष्यति।
---------------
हिन्दुस्थान समाचार