अराजकतत्त्वैः स्मर्तव्यं, शिलापातनं किमपि न, कंकड़ः अपि सामाजिकपरिचयस्य उपरि आक्रमणम् अस्ति : शेखावतः
जोधपुरम्, 11 जुलाई-मासः (हि.स.)। जैसलमेरस्य बासनपीरग्रामे जुन्झाररामचन्द्रसिंहसोढा तथा हदुद पालीवाल इत्येतयोः ऐतिहासिकछात्रयोः पुनर्निर्माणकार्य्ये अराजकतावादीतत्त्वैः बाधाः सृज्यन्ते इति केन्द्रीय संस्कृतिपर्यटनमन्त्री गजेन्द्रसिंह शेखावतः दुर्भाग्य
GSS


जोधपुरम्, 11 जुलाई-मासः (हि.स.)। जैसलमेरस्य बासनपीरग्रामे जुन्झाररामचन्द्रसिंहसोढा तथा हदुद पालीवाल इत्येतयोः ऐतिहासिकछात्रयोः पुनर्निर्माणकार्य्ये अराजकतावादीतत्त्वैः बाधाः सृज्यन्ते इति केन्द्रीय संस्कृतिपर्यटनमन्त्री गजेन्द्रसिंह शेखावतः दुर्भाग्यं कृतवान्।

स्वप्रतिक्रियायां शेखावतः अवदत् यत् रामचन्द्रसिंहसोढा, हदुद पालीवाल च समाजस्य गौरवौ स्तः। उभयोः महापुरुषयोः नाम्ना निर्मिताः छत्रयः प्रेरणास्थानानि सन्ति। केन्द्रीयमन्त्री कठोरस्वरेण अवदत् यत् अराजकतावादीतत्त्वैः सम्यक् स्मर्तव्यं, शिलापातनं किमपि न, शिलापातः अपि सामाजिक-अस्मितायाः उपरि आक्रमणं भवति। ये एतत् कुर्वन्ति तेषां परिणामः अतीव गम्भीरः भविष्यति । समाजे शान्तिः महत्त्वपूर्णा, न तु समुदायस्य विभाजनं कुर्वन्ति कार्याणि।

उल्लेखनीयं यत् गुरुवासरे प्रातः जैसलमेरस्य बासनपीरग्रामे छत्रीनां पुनर्निर्माणं कृत्वा पक्षद्वयस्य मध्ये संघर्ष गभीरः जातः, तदा विषयः हिंसकसङ्घर्षे परिणतः। झुंझार रामचन्द्रसिंहसोधा, झुंझार पालीवाल जी इत्येतयोः ऐतिहासिकछात्रयोः पुनर्निर्माणस्य विषये विवादः उत्पन्नः। निर्माणकार्यस्य विरोधे अशिष्टाः जनाः शिलापातं कर्तुं आरब्धवन्तः, यस्मिन् महिलानां बालकानां च आरक्षकानाम् उपरि आक्रमणं कृतम् । स्थितिं नियन्त्रयितुं आरक्षकैः दण्डप्रहारस्य आश्रयः करणीयः आसीत्, यस्मिन् एकः आरक्षकः सहितः त्रयः जनाः घातिताः अभवन् । नायब भुक्तिपालः वरिष्ठ-आरक्षकपदाधिकारिणः च स्थलं प्राप्तवन्तः। 22 जनाः गृहीताः सन्ति। घतितः गणपतसिंहः प्रशासने निष्क्रियतायाः आरोपं कृतवान्। शिलाप्रहारेण बहूनि वाहनानि क्षतिग्रस्ताः अभवन्, ग्रामे संघर्षपूर्णं वातावरणं च निर्मितम्।

ज्ञातव्यं यत् 2019 तमे वर्षे अपि एतानि छत्र्याणि भङ्गयित्वा विवादः अभवत् । इदानीं यदा पुनः निर्माणं आरब्धम् तदा पुनः विरोधाः, हिंसा च दृष्टा । सम्प्रति अतिरिक्तआरक्षकबलं नियोजितं भवति, स्थितिः नियन्त्रणे अस्ति। प्रशासनेन दुष्टानां परिचयं कृत्वा कार्यवाही आश्वासितवती अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA