Enter your Email Address to subscribe to our newsletters
भोपालम्, 12 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपाले केन्द्रसर्वकारस्य साहाय्येन पुरातनमत्स्यालयस्य स्थाने अत्याधुनिकं जलनिकुञ्जं निर्मितं भविष्यति। मुख्यमन्त्री डॉ. मोहन यादवः अद्य (शनिवासरे) उज्जैननगरे आयोजिते निषादराजसम्मेलनात् अस्य अत्याधुनिकस्य एक्वापार्कस्य वर्चुअल् भूमिपूजनं करिष्यन्ति। ज्ञातव्यं यत् भोपालस्य मत्स्यालयस्य सर्वेभ्यः राज्येभ्यः आगच्छन्तानाम् पर्यटकानां मनसि विशेषं स्थानम् अस्ति । पूर्वं पुरातनमत्स्यालये यत्र विद्यालयस्य पिकनिकं भवति स्म तत्र वयं मम्मया पिता च सह भ्रमणार्थं गच्छामः तथा च रङ्गिणः मत्स्यं दृष्ट्वा वयं स्तब्धाः, स्मितं च कदाचित् भीताः अपि भवेम। नीलप्रकाशे तरन्तः सुवर्णमत्स्याः कैनवासस्य उपरि निर्मितं चित्रम् इव आसन् । कालः गतः अधुना मत्स्यालयः अतीतं स्वेन सह वहन् नूतनपरिचयेन सह भोपालं प्रति प्रत्यागन्तुं गच्छति। देशस्य एकः सुन्दरः आधुनिकः च एक्वा पार्कः भोपाले आकारं ग्रहीतुं गच्छति।
सूचनां दत्त्वा जनसंपर्कविभागस्य सूचनाधिकारी शिवमशुक्ला अवदत् यत् केन्द्रसर्वकारेण अस्याः परियोजनायाः कृते २५ कोटिरूप्यकाणां अनुमोदनं कृतम्, राज्यसर्वकारेण १५ कोटिरूप्यकाणां योगदानं कृतम्, एषा ४० कोटिरूप्यकाणां महत्त्वाकांक्षी परियोजना भविष्यति। एक्वा पार्कः न केवलं पर्यटकानां आकर्षणकेन्द्रं भविष्यति, अपितु बालकानां कृते साहसिककार्यस्य, शिक्षायाः, अनुसन्धानस्य, जिज्ञासायाः च नूतनं केन्द्रं भविष्यति। एक्वा-उद्याने शतशः मत्स्यजातयः दृश्यन्ते । डिजिटल मत्स्यालयः, जलसुरङ्गः, 3D अन्तरक्रियाशीलः क्षेत्रः, बालकानां कृते समुद्री-जीवन-शिक्षणकेन्द्रं, शोधकेन्द्रं (मत्स्यपालनस्य पारम्परिक-नवीन-तकनीकानां प्रदर्शन-एककम्), मत्स्य-सेवाकेन्द्रं (मत्स्य-पालकानां प्रशिक्षणार्थं), उद्यमशीलता-विकासस्य, ऊष्मायन-केन्द्रस्य च, भोजनालयः (मत्स्य-सम्बद्धानां रङ्गिणी-मत्स्यानां, उपहार-वस्तूनाञ्च प्रदर्शनम्) तथा च एक्वा-पार्क्-मध्ये पर्यावरण-शिक्षा-संरक्षणम् इत्यादयः कार्यक्रमाः अपि उपलभ्यन्ते एक्वा पार्कस्य माध्यमेन नूतना पीढी न केवलं मत्स्यान् द्रक्ष्यति अपितु जलस्य प्रकृतेः च प्रति संवेदनशीलः अपि भविष्यति। अस्य उद्यानस्य निर्माणं भडभडा-नगरे स्थिते मत्स्यालये प्रस्तावितं अस्ति । एक्वा पार्कः इतिहासस्य भविष्यस्य च सेतुः भवितुम् अर्हति । राजधानी भोपालस्य कृते न केवलं पर्यटनस्थलं अपितु स्मृतिमार्गे भ्रमणवत् अनुभवः अपि भविष्यति। ये जनाः पुरातनमत्स्यालये गुब्बारहस्तेन रङ्गिणः मत्स्यान् पश्यन्ति स्म, ते इदानीं स्वसन्ततिहस्तं धारयन्तः तस्मिन् एव स्थाने आगमिष्यन्ति । परन्तु अस्मिन् समये प्रकाशैः प्रौद्योगिक्या च अलङ्कृतः भव्यः एक्वा पार्कः तेषां नूतनानां स्मृतीनाम् आरम्भं करिष्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA