Enter your Email Address to subscribe to our newsletters
भाेपालम्, 12 जुलाईमासः (हि.स.)। श्रावणमासस्य द्वितीयदिने शनिवासरे मुख्यमन्त्री डा. मुख्यमन्त्री डॉ. मोहन यादवः स्वपत्न्या सह भास्मार्ती दर्शनं कृत्वा पूजां कृतवान् । विदेशभ्रमणाय प्रस्थानपूर्वं सः राज्यस्य जनानां समृद्ध्यै, कल्याणाय च प्रार्थितवान् ।
मुख्यमन्त्रिणा सह तस्य पत्नी, मन्दिरसमित्याः अधिकारिणः, पुरोहिताः, स्थानीयजनप्रतिनिधिः च अपि दर्शने भागं गृहीतवन्तः । भस्मार्तेः अनन्तरं सः गर्भगृहे विशेषपूजनाम् अकरोत्, महाकालस्य उज्जैननगरात् राज्यस्य भावनात्मक-आध्यात्मिक-एकतायाः सन्देशमपि दत्तवान् ।
दर्शनानन्तरं सी.एम. यादवः अपि अवदत् यत् सावनः महाकालस्य आशीर्वादं प्राप्तुं सर्वोत्तमः समयः अस्ति, अस्मिन् पवित्रे मासे कृतस्य संकल्पस्य परिणामः निश्चितरूपेण जनकल्याणस्य भवति।
तदनन्तरं सः सोशल मीडियायां पोस्ट् कृत्वा लिखितवान् यत् ॐ नमः पार्वती पतये, हर हर महादेव इति। अद्य श्रावणमासस्य पवित्रे बाबामहाकालस्य दिव्यभास्मा आरतीयां भागं ग्रहीतुं महत् सौभाग्यं प्राप्तम्। बाबामहाकालसर्वभक्तेषु स्वस्य निरन्तरम् आशीर्वादम् दद्यात्। सर्वे सुखिनः स्वस्थाः च भवेयुः इति कामये। जय श्री महाकाल।
आवाम् वदामः यत् मुख्यमन्त्री डॉ. यादवः शनिवासरे उज्जैननगरे अनेकेषु कार्यक्रमेषु भागं ग्रहीष्यति। प्रातःकाले महाकालमन्दिरं गत्वा भक्तनिवाससमीपे कार्यक्रमे सम्मिलितः भविष्यति। तदनन्तरं मुख्यमन्त्री कालिदास अकादमीयां निषादसम्मेलने भागं ग्रहीष्यति ततः धनं नलवानगरस्य लाडलीभगिनीनाम् अधिकोषे स्थानान्तरयिष्यति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA