Enter your Email Address to subscribe to our newsletters
हमीरपुरम्, 12 जुलाईमासः (हि.स.)। हमीरपुरे खोखाधारकाणां पुनर्वासः, ग्रामीणहाट्, तथा विकासकार्येषु मुख्यमन्त्रिणः योगदानम्।
शिलान्यासः एवं खोखाधारकाणां कृते पक्की दुकानदारणां व्यवस्था
मुख्यमन्त्रिणः राजनीतिकपरामर्शदाता श्री सुनीलशर्मा बिट्टू महोदयेन शनिवासरे हमीरपुरजनपदे बसस्थानकस्य समीपे प्रायः ३५ लक्षरूप्यकाणां व्ययेन खोखाधारकाणां कृते निर्मीयमानानां पक्कीदुकानानाम् तथा एपीएम्सी-ग्राम्यहाट् इत्यस्य शिलान्यासः सम्पन्नः।
जनसभायाम् भाषणम्
तदनन्तरं रानीझांसी-पार्के आयोजितायां जनसभायाम् भाषमाणः श्री बिट्टु महोदयः उक्तवान् यत् —
मुख्यमन्त्री श्री ठाकुरसुखविन्दरसिंहसुक्खू महोदयेन दरिद्राणां, विवशानां खोखाधारकाणां आर्तस्वरं श्रुत्वा, तेषां कृते पक्की दुकानदारः प्रदत्ताः।
तेन उक्तं यत् —
पूर्वम् एते खोखाधारकाः अनायासेन उच्छिन्नाः आसन्, पुनर्वासाय कोऽपि उपायः नासीत्।
किन्तु मुख्यमन्त्रिणः पदग्रहणानन्तरम्, सः तत्क्षणमेव पुनर्वासाय योजना आरब्धवान्।
ग्राम्यहाट् इत्यस्य निर्माणम्
एतेषां दुकानदाराणां निर्माणेन सह महिलास्वसहायतासमूहैः उत्पादितवस्तूनां विक्रयाय ग्राम्यहाट् इत्यपि निर्मीयते।
एवं ग्राम्यमहिलाभ्यः स्वोत्पन्नवस्तूनां विक्रयाय युक्तं स्थानम् लभिष्यति, अपि च उचितमूल्यम् प्राप्तं भविष्यति।
हमीरपुरे नगरनिगमत्वप्राप्तेः अनन्तरं नगरविकासाय प्रारम्भिकरूपेण १५० कोटिरूप्यकाणाम् योजनाः विनियोजिताः सन्ति।
प्रदेशस्य सर्वात्यन्तं विशालः बसस्थानके हमीरपुरे निर्मीयते।
हमीरपुर-चिकित्सालये — हृदयरोगविभागः , वृक्करोगविभागः , तन्त्रिकविज्ञानविभागः च स्थापिताः।
जोल्सप्पड् इत्यत्र नवकम्पसे –
कैंसर-केयर् संस्थानम्
मातृ-शिशु-चिकित्सालयः
नर्सिंग्-विद्यालयः
पैट् स्कैन् यन्त्रम्
रोबोटिक्-शल्यचिकित्सा इत्यादीनि साधनानि नियोज्यन्ते।
एतेन स्थानीयजनाः स्वगृहनिकटे एव अत्याधुनिकचिकित्सासुविधाः प्राप्स्यन्ति।
आपदाकाले सरकारस्य संवेदनशीलता
श्री बिट्टु महोदयः अवदत् यत् —
आपदाकाले मुख्यमन्त्री स्वयं आपदाग्रस्त-प्रदेशान् गत्वा पीडितजनानां दुःखम् अनुभवयन्ति, तेषां कृते त्वरितसहायं स्वसंसाधनैः प्रददाति।
एवं दरिद्रजनहिताय, महिलासशक्तिकरणाय, स्वदेशीयउत्पन्नविक्रयाय, विकासाय च प्रदेशसत्ता समर्पितरूपेण प्रवर्तते।
मुख्यमन्त्रिणः सुशासनम् जनकल्याणपरायणम् च प्रमाणीकृतम्।
---------------
हिन्दुस्थान समाचार