कोरबा - राज्यपालः 'मातुः नाम्ना एकः वृक्षः' इति अभियानस्य अन्तर्गतं वृक्षं रोपितवान्, पर्यावरणसंरक्षणस्य सन्देशं दत्तवान्
जनपदपंचायतपरिसरे आरोपितं बादामस्य पादपाः
राज्यपाल रमेन डेका ने ‘एक पेड़ माँ के नाम’ अभियान के तहत किया पौधारोपण, पर्यावरण संरक्षण का दिया संदेश


राज्यपाल रमेन डेका ने ‘एक पेड़ माँ के नाम’ अभियान के तहत किया पौधारोपण, पर्यावरण संरक्षण का दिया संदेश


छत्तीसगढस्य राज्यपालमहामहिम रमेनडेका शनिवासरे जनपदे पंचायतपरिसरे आयोजितं 'एक पेड माँ के नाम' अभियानस्य अनातर्गतं बादामस्य पादपान् आरोपत्तवान्। अस्मिन् अवसरे पर्यावरणसंरक्षणस्य महत्त्वं प्रकाशयन् सः सर्वेभ्यः नागरिकेभ्यः आह्वानं कृतवान् यत् तेषां परितः यथासंभवं अधिकाधिकं वृक्षं रोपयन्तु। रोपितानां रोपानां जीवितस्य दायित्वं ते गृह्णीयुः इति अपि उक्तवान् ।

एकं वृक्षं माँ के नाम अभियानस्य उद्देश्यं न केवलं वृक्षारोपणम्, अपितु भावनात्मकसक्तिद्वारा प्रकृतेः प्रति उत्तरदायित्वस्य विकासः अपि अस्ति।

वृक्षवनस्पतयः न केवलं पर्यावरणं स्वच्छं कुर्वन्ति, अपितु अस्माकं भविष्यत्पुस्तकानां कृते अपि बहुमूल्यं उपहारम् अस्ति। इस अवसर पर कलेक्टर अजीत वसंत, आरक्षकाधीक्षकः सिद्धार्थतिवारी, संभागीयवनाधिकारी कटघोरा कुमार निशांत, सहायकसमहर्ता क्षितिज गुरभेले, आयुक्त आशुतोष पाण्डेय, जनपदपंचायत सीईओ दिनेश नाग सहित अन्य अधिकारी उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani