श्रीगुरुतेगबहादुरस्य शहीदीपर्वणः संदेशयात्रायाः मुख्यमन्त्री स्वागतं कृतवान्
लखनऊनगरम्, 12 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः श्री गुरु तेघबहादुरस्य ३५० तमे शहादतवर्षस्य सन्देशयात्रायाः स्वागतं कृतवान्, या लखनऊनगरस्य पञ्चकालिदासमार्गे मुख्यमन्त्री निवासस्थानं प्राप्तवती। मुख्यमन्त्री योगी आदित्यनाथः यात्रायां पुष
संदेश यात्रा में शामिल मुख्यमंत्री योगी (वीडियो से ली गयी फोटो)


लखनऊनगरम्, 12 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः श्री गुरु तेघबहादुरस्य ३५० तमे शहादतवर्षस्य सन्देशयात्रायाः स्वागतं कृतवान्, या लखनऊनगरस्य पञ्चकालिदासमार्गे मुख्यमन्त्री निवासस्थानं प्राप्तवती। मुख्यमन्त्री योगी आदित्यनाथः यात्रायां पुष्पवृष्टिं कृत्वा यात्रायाः सह नूतनदिल्लीं प्रति प्रेषितवान्।

लखनऊतः नवीदिल्लीं प्रति गच्छन्ती संदेशयात्रा शनिवासरे प्रातःकाले नाकाहिन्दोलायां स्थितस्य गुरुद्वारातः आरब्धा। गुरुद्वारात् आरभ्य सन्देशयात्रा विभिन्नमार्गेण मुख्यमन्त्री निवासस्थानं प्राप्तवती । मुख्यमन्त्री निवासस्थाने शाबादकीर्तनस्य आयोजनं कृतम् । मुख्यमंत्री योगी आदित्यनाथस्य उपस्थितौ प्रसादस्य वितरणं कृतवान्।

नाका हिन्दोला स्थितस्य गुरुद्वारासमितेः अधिकारिणः अवदन् यत् एषा यात्रा मुख्यमन्त्री निवासस्थानात् नवीदिल्लीनगरस्य चान्दनीचौके स्थितस्य शीशगञ्जगुरुद्वारस्य कृते प्रस्थिता अस्ति। सन्देशयात्रा इति नाम्ना अस्याः । इयं यात्रा लखनऊतः कानपुर, इटावा, आगरा मार्गेण नवीदिल्लीं प्राप्स्यति। मार्गे यात्रायाः स्वागतार्थं सज्जता क्रियन्ते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani