वर्तमानभारतस्य आधारः गुरुतेगबहादुरस्य बलिदानाधारितम् : योगी आदित्यनाथः
मुख्यमन्त्री योगी बलिदानपर्वणः संदेशयात्रायाः स्वागतम् कृतम् लखनऊनगरम्, 12 जुलाईमासः (हि.स.)। श्रीगुरुतेगबहादुरजी महाराजस्य 350 वर्षशहादतदिवसावसरे बलीदानपर्वणः संदेशयात्रायाः मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे स्वस्य आधिकारिकावासः 5 कालिदासमारगे
सीएम हाउस पर गुरुतेग बहादुर शहीदी दिवस पर आयोजित कार्यक्रम में योगी


मुख्यमन्त्री योगी बलिदानपर्वणः संदेशयात्रायाः स्वागतम् कृतम्

लखनऊनगरम्, 12 जुलाईमासः (हि.स.)। श्रीगुरुतेगबहादुरजी महाराजस्य 350 वर्षशहादतदिवसावसरे बलीदानपर्वणः संदेशयात्रायाः मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे स्वस्य आधिकारिकावासः 5 कालिदासमारगे स्वागतं कृतवान्। तदनन्तरं मुख्यमन्त्रीनिवासस्थाने कीर्तनस्य आयोजनं कृतम् । कार्यक्रमे मुख्यमन्त्री, राज्यमन्त्री बादलदेवसिंह औलख, गुरुद्वारसमितीनाम् अधिकारिणां गुरुणां च सहभागिता अभवत् ।

कार्यक्रमं सम्बोधयन् मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् भवतः एषा यात्रा गुरुतेघबहादुरस्य बलिदानं जीवितं स्थापयितुं वर्तते, आगामिपीढीयाः अपि च वर्तमानपीढीयाः कृते अपि नूतना प्रेरणा अस्ति। अत एव एषा बलिदानसंदेशयात्रा। सम्पूर्णे देशे अस्य कार्यक्रमस्य विषये नूतनः उत्साहः, नूतनः उत्साहः च वर्तते। देशे सर्वत्र बृहत् आयोजनानि भवितुमर्हन्ति। अस्माकं समितिः यूपी-नगरे अपि कार्यं कुर्वती अस्ति। ३५० तमे शहादतदिवसस्य प्रथमः कार्यक्रमः लखनऊ, यू.पी. इतः यात्रा दिल्लीं प्रति प्रस्थातुं गच्छति। यत्र गुरु तेघबहादुरः सनातनधर्मस्य रक्षणार्थं सर्वं त्यागं कृतवान् आसीत्। अर्थात् वयं अस्याः यात्रायाः कार्यक्रमानां च माध्यमेन सार्धत्रिशतवर्षस्य सम्पूर्णं इतिहासं जीवन्तं कुर्मः।

मुख्यमन्त्री योगी अवदत् यत् एषः कालः कियत् आसीत्, यदा औरङ्गजेबः इव क्रूरः बर्बरः च शासकः आसीत्। तस्मिन् समये सनातनधर्मस्य आक्रमणं मनसि धारयतु। अत्याचारस्य वार्ता सर्वतः आगच्छन्ति स्म । औरङ्गजेबस्य उद्देश्यं तिलकस्य, जनेउ इत्यस्य च समाप्तिः आसीत् । गुरु तेघबहादुर जी महाराजः तेभ्यः उत्तरं दत्तवान्। सः अत्याचारस्य सर्वान् सीमां लङ्घितवान् आसीत् । गुरु तेघबहादुरस्य उपरि भयेन प्रलोभनेन च इस्लामधर्मं स्वीकुर्वन्तु इति दबावः आसीत् । सः सर्वथा न स्वीकृतवान् । सः आत्मानं बलिदानं कृतवान्। वर्तमान भारतस्य आधारः तस्य बलिदानस्य उपरि निर्मितः अस्ति। अद्यत्वे स्वतन्त्रभारतत्वेन वयं विश्वस्य चतुर्थबृहत्तम अर्थव्यवस्थारूपेण स्थापिताः स्मः। सम्पूर्णे देशे नूतनः उत्साहः वर्तते। यज्ञः तस्य आधारे एव अस्ति। चत्वारः साहिबजादे देशस्य धर्मस्य च रक्षणाय आत्मत्यागं कर्तुं न संकोचयन्ति।

अद्यतनयुगे बलरामपुरे धार्मिकपरिवर्तनप्रवर्धकानां विरुद्धं महती कार्यवाही कृता अस्ति। हिन्दुषु सः ब्राह्मणक्षत्रियसिक्खादिषु ओबीसी, अनुसूचितजातिजनजातिषु धर्मान्तरणाय अभियानं चालयति स्म । सः सर्वेषां जातिषु भिन्नाः दराः निर्धारितवन्तः आसन् । तस्य खाते १०० कोटिरूप्यकाणि यावत् आगतानि सन्ति। तस्य कार्यपद्धतिः परिवर्तिता अस्ति किन्तु उद्देश्यं समानम् अस्ति। अतः सिक्खगुरुणां बलिदानं स्मरणं कृत्वा नूतनरणनीत्यां कार्यं कर्तव्यं भविष्यति। हिन्दुनां सिक्खानां च विभाजनस्य प्रयासः कृतः । विभक्तुं क्रियमाणानां षड्यन्त्राणां कः अस्मान् तारयिष्यति । यदा वयं सामूहिकरूपेण गच्छामः तदा सा रणनीतिः सफला भवति। सर्वेषां मिलित्वा गन्तव्यम् अस्ति। कार्यक्रमे आजमगढम्, देहली, लखनऊ, मुरादाबादः, कानपुरम्, रायबरेली, गोरखपुरम्, मुजफ्फरनगरम्, बहराइचम आदयः जनपदस्य गुरुद्वारासमितेः जनाः भागं गृहीतवन्तः।------------------

हिन्दुस्थान समाचार / Dheeraj Maithani