मध्यप्रदेशः - एक बगिया मां के नाम परियोजनायाः प्रशिक्षणम् अद्य भोपाले
भोपालम्, 12 जुलाईमासः (हि.स.)। एक बगिया माँ के नाम परियोजनायाः अन्तर्गतम् अद्य (शनिवासरे) भोपालस्य विकासभवनम् अरेराहिल्सस्य डॉ. श्यामप्रसादमुखर्जीसभागारे परियोजनाधिकारी, अतिरिक्तकार्यक्रमाधिकारी (MGNREGA) एवं DPM (SRLM) इत्यस्य एकदिवसीयप्रशिक्षणस्य आ
पौधरोपण (प्रतीकात्मक तस्वीर)


भोपालम्, 12 जुलाईमासः (हि.स.)। एक बगिया माँ के नाम परियोजनायाः अन्तर्गतम् अद्य (शनिवासरे) भोपालस्य विकासभवनम् अरेराहिल्सस्य डॉ. श्यामप्रसादमुखर्जीसभागारे परियोजनाधिकारी, अतिरिक्तकार्यक्रमाधिकारी (MGNREGA) एवं DPM (SRLM) इत्यस्य एकदिवसीयप्रशिक्षणस्य आयोजनं क्रियते। वस्तुतः मुख्यमन्त्री डॉ. मोहन यादवः स्वसहायतासमूहानां महिलानाम् आर्थिकसशक्तिकरणाय राज्ये एक बगिया माँ के नाम परियोजनां प्रारब्धवती अस्ति। अस्याः परियोजनायाः अन्तर्गतं सम्पूर्णे राज्ये बृहत्प्रमाणेन रोपणं भविष्यति। परियोजनायाः सफलकार्यन्वयनार्थं मध्यप्रदेशरोजगारगारण्टीपरिषद्द्वारा अधिकारिणः प्रशिक्षिताः सन्ति।

प्रशिक्षणे विषयविशेषज्ञाः एक बगिया माँ के नाम परियोजनायाः अन्तर्गतं व्यक्तिगत / फलवृक्षस्य सज्जता, भूमिचयनं, वनस्पतिजातीयचयनं, परिचर्या, संरक्षणं, वैज्ञानिकतकनीकानाम् उपयोगः च इति विषये वृक्षारोपणस्य सूक्ष्मतानां विषये प्रशिक्षणं प्रदास्यन्ति तथा च शतप्रतिशतजीवनं सुनिश्चितं करिष्यन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA