मेट्रो सेवायां वृद्धिः - जोकातो माझेरहाटं यावत् अधुना प्रतिदिनं चलिष्यन्ति 72 ट्रेनयानानि
कोलकाता, 12 जुलाईमासः (हि.स.) ।यात्रिकाणां वर्धमानं अभिगमनं दृष्ट्वा कोलकाता-मेट्रो-रेल-प्राधिकरणेन जोका-माझेरहाटपर्यन्तं गच्छन्त्याः पर्पल-रेखा-सेवायाः वृद्धिं कर्तुं निर्णयः कृतः। अद्य १४ जुलै दिनाङ्कात् आरभ्य अस्मिन खण्डे प्रतिदिनं सप्ततिद्वे मेट्
मेट्रो


कोलकाता, 12 जुलाईमासः (हि.स.) ।यात्रिकाणां वर्धमानं अभिगमनं दृष्ट्वा कोलकाता-मेट्रो-रेल-प्राधिकरणेन जोका-माझेरहाटपर्यन्तं गच्छन्त्याः पर्पल-रेखा-सेवायाः वृद्धिं कर्तुं निर्णयः कृतः। अद्य १४ जुलै दिनाङ्कात् आरभ्य अस्मिन खण्डे प्रतिदिनं सप्ततिद्वे मेट्रो-सेवाः सञ्चाल्यन्ते इति निश्चितम्।मेट्रो-रेलमार्गे शनिवासरे प्रातःकाले प्रकाशिते विज्ञप्त्यां कथितं यत् वर्तमानकाले अस्मिन मार्गे सप्ताहस्य पञ्च कार्यदिवसेषु एकत्रिंशदुपरेखाचलनानि च एकत्रिंशदधःरेखाचलनानि च एवं कुलं द्विषष्टि मेट्रो-सेवाः सञ्चाल्यन्ते स्म।मेट्रो-अधिकारिणः अवदन् यत् नूतनव्यवस्थायाम् अब्ध्वयोः रेलयानयोः मध्ये २१ निमेषपर्यन्तं विरामः भविष्यति। पूर्वं तु अयं विरामः चतुर्विंशतिनिमेषपर्यन्तं आसीत्।यद्यपि, शनिवासरे रविवासरे च अस्मिन खण्डे यथापूर्वं कोऽपि मेट्रो-सेवा न भविष्यति।जोका-माझेरहाटपर्यन्तं पर्पल-रेखायाः सेवायाः विषये यात्रिकवर्गेण दीर्घकालात् एव आवृत्तेः वृद्धिं प्रति याचनाः कृता आसन्, यः कारणेन भीडायाः च प्रतीक्षासमयस्य च न्यूनीकरणं स्यात् इति। नूतना व्यवस्था विशेषतः प्रातःकाल-सायंकालयोः कार्यालयसमये यात्रं कुर्वद्भ्यः विशेषं लाभं दास्यति इति अपेक्ष्यते।

हिन्दुस्थान समाचार