कांवडमेला : स्वास्थ्यविभागेन द्वौ दर्जनाधिकौ चिकित्साशिबिरौ स्थापिताः
हरिद्वारम्, 12 जुलाईमासः (हि.स.)। हरिद्वारे श्रावणमासस्य काँवरमेला आरब्धा अस्ति। सिविलप्रशासनेन पुलिसप्रशासनेन च कठिनव्यवस्था कृता येन काँवरवाहकाः शिवभक्ताः किमपि असुविधां न प्राप्नुयुः। मेले कोटि-कोटि-कांवरिया-जनानाम् आगमनं दृष्ट्वा स्वास्थ्यविभागः
नोडल अधिकारी डॉ राजेश गुप्ता


हरिद्वारम्, 12 जुलाईमासः (हि.स.)। हरिद्वारे श्रावणमासस्य काँवरमेला आरब्धा अस्ति। सिविलप्रशासनेन पुलिसप्रशासनेन च कठिनव्यवस्था कृता येन काँवरवाहकाः शिवभक्ताः किमपि असुविधां न प्राप्नुयुः। मेले कोटि-कोटि-कांवरिया-जनानाम् आगमनं दृष्ट्वा स्वास्थ्यविभागः अपि पूर्णतया सज्जः अस्ति।

मुख्यचिकित्साधिकारिणा आरकेसिंहः मेला-अस्पतालस्य मुख्याधीक्षकस्य डा.राजेशगुप्तस्य कन्वरमेलाक्षेत्रस्य स्वास्थ्यसुविधासु सुधारं कर्तुं नियोजितस्य काँवरमेलायाः नोडल-अधिकारीरूपेण नियुक्तः अस्ति। डॉ. राजेशगुप्ता उक्तवान् यत् सम्पूर्णं काँवरमेलाक्षेत्रं पञ्चक्षेत्रेषु विभक्तम् अस्ति। अयं क्षेत्रः भूपतवालातः नरसनपर्यन्तं चिडियापुरसीमापर्यन्तं विभक्तः अस्ति । एतेषु क्षेत्रेषु स्वास्थ्यसेवासु सुचारुरूपेण निरन्तरतायै २४ अस्थायीस्वास्थ्यशिबिराणि पञ्च निजीचिकित्साशिबिराणि च स्थापितानि सन्ति। एतेषु कांवरियानां चिकित्सासुविधानां कृते ८९ वैद्याः, ११४ औषधविक्रेतारः, १५० अन्ये स्वास्थ्यकर्मचारिणः नियोजिताः सन्ति। प्रत्येकस्मिन् स्वास्थ्यकेन्द्रे २४ घण्टाः एम्बुलेन्सः उपलभ्यते। गुप्तमहोदयः अवदत् यत् एतेषु स्वास्थ्यशिबिरेषु कांवरियानां सेवायै रक्तशर्करायाः, रक्तचापमापनस्य, पशुदंशस्य सूच्यास्य अपि च पट्टिकाः, आक्सीजनः इत्यादयः सामान्यरोगाः आवश्यकाः औषधाः उपलभ्यन्ते। एते स्वास्थ्यशिबिराणि जुलैमासस्य २५ दिनाङ्कपर्यन्तं कार्यं करिष्यन्ति। सर्वेषु स्वास्थ्यकेन्द्रेषु आवश्यकौषधानि, उपकरणानि च उपलभ्यन्ते।

-----

हिन्दुस्थान समाचार / Dheeraj Maithani