पुर्वीसिंहभूमिः वर्षायां रांचीं त्यक्तवान्, रांची द्वितीयस्थाने अस्ति
राँची, 12 जुलाई-मासः (हि.स.)। पूर्वीसिंहभूम् (जमशेदपुर) वर्षायां रांचीं त्यक्तवती अस्ति। पूर्वसिंघभूमनगरे सर्वाधिकं वर्षा अभवत्, रांची तु द्वितीयस्थाने एव अस्ति। 1 जूनतः 11 जुलाईपर्यन्तं वर्षायाः अनुलेखानुसारं पूर्वसिंहभूमे 863.7 मि.मी., 336.6 मि.मी.
बारिश की फाइल फोटो


राँची, 12 जुलाई-मासः (हि.स.)। पूर्वीसिंहभूम् (जमशेदपुर) वर्षायां रांचीं त्यक्तवती अस्ति। पूर्वसिंघभूमनगरे सर्वाधिकं वर्षा अभवत्, रांची तु द्वितीयस्थाने एव अस्ति। 1 जूनतः 11 जुलाईपर्यन्तं वर्षायाः अनुलेखानुसारं पूर्वसिंहभूमे 863.7 मि.मी., 336.6 मि.मी. सामान्यवृष्ट्याः अपेक्षया एतत् 157 प्रतिशतं अधिकम् अस्ति ।

द्वितीयस्थाने स्थिता राञ्चीनगरे 770.8 मि.मी.वृष्टिः अभवत्, यदा तु 308.3 मि.मी. एतत् सामान्यापेक्षया 150 प्रतिशतं अधिकम् अस्ति । सरायकेला-खरसावन् तृतीयस्थाने एव अभवत्, यत्र 299.1 मि.मी.वर्षस्य अपेक्षया 689 मि.मी. एतत् सामान्यतः 130 प्रतिशतं अधिकम् अस्ति ।

लातेहरजनपदं चतुर्थे स्थाने एव स्थितम्। अत्र 646.3 मि.मी.वृष्टिः अभवत्, यदा तु 284.3 मि.मी. एतत् सामान्यापेक्षया 127 प्रतिशतं अधिकम् अस्ति । रामगढजनपदं पञ्चमस्थाने आसीत् । अत्र 663.7 मि.मी.वृष्टिः अभवत्, यदा तु 297.7 मि.मी. यत् सामान्यापेक्षया 123 प्रतिशतं अधिकम् अस्ति।

आगामिदिनेषु राज्यस्य विभिन्नेषु जमपदेषु वर्षा भवितुं सम्भावना वर्तते। 13 जुलाई दिनाङ्के दक्षिणजनपदेषु, तत्समीपस्थेषु च मध्यभागेषु केषुचित् स्थानेषु प्रचण्डवृष्टेः सम्भावना वर्तते ।

अत्र विगत 24 होराषु राज्ये सर्वाधिकं वर्षा हजारीबागस्य डीवीसी क्षेत्रे 93.6 मि.मी. वर्षा अभिलेखिता अस्ति।

शनिवासरे राञ्ची-नगरस्य परिसरेषु च प्रातःकालात् एव मौसमः स्वच्छः आसीत्, तत्र लघुसूर्यप्रकाशः अपि आसीत् । पश्चात् मेघाः आकाशं आच्छादयन्ति स्म ।

रांचीनगरे अधिकतमं तापमानं 28.4, जमशेदपुरे 31.9, डाल्टनगञ्जे 30.4, बोकारोनगरे 30.9 डिग्री सेल्सियसः च अभवत् ।

हिन्दुस्थान समाचार / ANSHU GUPTA