संस्कृतशिक्षाविभागः प्राध्यापकः-विद्यालयप्रतियोगितापरीक्षाः इतिहासविषयस्य मुख्यसूची विमोचिता
जयपुरम्, 12 जुलाईमासः (हि.स.)। प्राध्यापक-विद्यालयस्य (संस्कृतशिक्षाविभागस्य)प्रतियोगितापरीक्षा-२०२४ अन्तर्गतम् इतिहासविषयस्य पदस्य पात्रतापरीक्षां प्रपत्रसत्यापनं च कृत्वा राजस्थानलोकसेवायोगेन मुख्यसूची विमोचिता अस्ति। अस्मिन् विषये विस्तृतसूचना आयो
राजस्थान लोक सेवा आयोग


जयपुरम्, 12 जुलाईमासः (हि.स.)। प्राध्यापक-विद्यालयस्य (संस्कृतशिक्षाविभागस्य)प्रतियोगितापरीक्षा-२०२४ अन्तर्गतम् इतिहासविषयस्य पदस्य पात्रतापरीक्षां प्रपत्रसत्यापनं च कृत्वा राजस्थानलोकसेवायोगेन मुख्यसूची विमोचिता अस्ति। अस्मिन् विषये विस्तृतसूचना आयोगस्य जालपुटे उपलभ्यते। आयोगसचिवः सूचितवान् यत् उक्तपरीक्षायाः अन्तर्गतं 22 अप्रैल 2025 दिनाङ्के इतिहासविषये जारीविचारितसूचौ अस्थायीरूपेण समाविष्टानाम् अभ्यर्थीनां पात्रतापरीक्षायाः प्रपत्रसत्यापनस्य च कार्यं सम्बन्धितविभागेन कृतम्। पात्रतापरीक्षायाः अनन्तरम् उक्तविषयस्य विज्ञापितपदस्य विरुद्धं मुख्यसूचौ एकः अभ्यर्थी सफलः इति घोषितः अस्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA