अद्य उज्जैने राज्यस्तरीयनिषादराजसम्मेलने मुख्यमन्त्री अनेकान् उपहारान् दास्यति
भोपालम्, 12 जुलाईमासः (हि.स.)। अद्य (शनिवासरे) उज्जैने मुख्यमंत्री डॉ. मोहन यादवस्य उपस्थितौ राज्यस्तरीयनिषादराजसम्मेलनस्य आयोजनं क्रियते। कार्यक्रमे मुख्यमन्त्री डॉ. यादव मत्स्यजीविभ्यः विविधानि उपहाराः दास्यन्ति। अस्मिन् अवसरे मछुआराकल्याण एवं मत्स
सीएम मोहन यादव (फाइल फोटो)


भोपालम्, 12 जुलाईमासः (हि.स.)। अद्य (शनिवासरे) उज्जैने मुख्यमंत्री डॉ. मोहन यादवस्य उपस्थितौ राज्यस्तरीयनिषादराजसम्मेलनस्य आयोजनं क्रियते। कार्यक्रमे मुख्यमन्त्री डॉ. यादव मत्स्यजीविभ्यः विविधानि उपहाराः दास्यन्ति। अस्मिन् अवसरे मछुआराकल्याण एवं मत्स्यविकासराज्यमंत्री (स्वतंत्र प्रभार) नारायणसिंहपवार, प्रभारीमंत्रीगौतमतेतवाल एवं मछुआराकल्याण आयोगस्य अध्यक्षः सीतारामबथमः विशेषरूपेण उपस्थितः भविष्यति।

मत्स्यपालनमत्स्यकल्याणराज्यमन्त्री नारायणसिंहपवारः अवदत् यत् मुख्यमन्त्री डॉ. यादवः २२.६५ कोटिरूप्यकाणां व्ययेन ४५३ स्मार्टफिशपार्लराणां कृते भूमिपूजनं, ४० कोटिरूप्यकाणां व्ययेन निर्मितस्य अतिआधुनिकजलान्तर्गतसुरङ्गेन सह एक्वापार्कं, इन्दिरासागरे ३०६० पिञ्जराणां माध्यमेन मत्स्यस्य उत्पादनं रोजगारसृजनं च वर्धयिष्यति जलाशयः ९१.८० कोटिरूप्यकाणां व्ययेन निर्मितः । कार्यक्रमे मुख्यमन्त्री डॉ. यादवः स्वीकृतिपत्राणि तथा हिमपेटिकायुक्तानां ४३० मोटरसाइकिलानां १०० यूनिट्, ३९६ पिञ्जराणां स्वीकृतिपत्राणि, खाद्यभोजनस्य लाभार्थिभ्यः स्वीकृतिपत्राणि वितरिष्यन्ति तथा च उत्कृष्टकार्यं कुर्वतां मत्स्यजीविनां मत्स्यसहकारीसंस्थानां च पुरस्कारवितरणं करिष्यन्ति। मुख्यमन्त्री मत्स्यमहासंघस्य मत्स्यजीविभ्यः ९.६३ कोटिरूप्यकाणां स्थगितवेतनं एकेन क्लिकेण स्थानान्तरयिष्यति, रॉयल्टी चेक अपि प्रदास्यति।

राज्यमन्त्री पंवारः अवदत् यत् निषादसमुदायस्य गौरवस्य, तस्य सांस्कृतिकपरम्पराणां च सम्मानस्य उद्देश्यं कृत्वा उज्जैनस्य पवित्रभूमौ राज्यस्तरीयं निषादराजसम्मेलनं भवति। सः अवदत् यत् देशस्य अन्तर्देशीयराज्येषु मत्स्यजीविभ्यः क्रेडिट् कार्ड् वितरणे मध्यप्रदेशः प्रथमस्थाने अस्ति। राज्ये मत्स्यपालनात् २ कोटि ७५ लक्षाधिकं मनुष्यदिनानां रोजगारस्य निर्माणं जातम्। गतवर्षे राज्ये २१७ कोटिभ्यः अधिकानि मत्स्यबीजानि उत्पादितानि, येन राज्येन मत्स्यक्षेत्रे आत्मनिर्भरतायाः दिशि सशक्तपदानि स्वीकृतानि।

हिन्दुस्थान समाचार / ANSHU GUPTA