बागेश्वर : 66 ग्रामप्रमुख निर्विरोधनिर्वाचिताः
बागेश्वरः, 12 जुलाईमासः (हि.स.)। त्रिस्तरीयपंचायतनिर्वाचनस्य नामाङ्कननिवृत्तेः प्रक्रिया सम्पन्ना। मण्डले ४०५ ग्रामपञ्चायतेषु ६६ ग्रामपञ्चायतेषु निर्विरोधप्रधानाः प्राप्ताः। शेष ३३९ ग्रामप्रधानपदानां कृते ९८० अभ्यर्थिनः मैदाने सन्ति। आरओ अनुराग मिश्र
ग्राम प्रधान


बागेश्वरः, 12 जुलाईमासः (हि.स.)। त्रिस्तरीयपंचायतनिर्वाचनस्य नामाङ्कननिवृत्तेः प्रक्रिया सम्पन्ना। मण्डले ४०५ ग्रामपञ्चायतेषु ६६ ग्रामपञ्चायतेषु निर्विरोधप्रधानाः प्राप्ताः। शेष ३३९ ग्रामप्रधानपदानां कृते ९८० अभ्यर्थिनः मैदाने सन्ति। आरओ अनुराग मिश्रायाः अनुसारबागेश्वरविकासखण्डेन 182 ग्रामप्रधानपदेभ्यः 487 नामांकनप्रस्तुतं कृतम्, एतेषु पञ्च निरस्ता कृताः। ४८२ वैधनामाङ्कनेषु २७ नामनिवृत्ताः । ३४ ग्रामपंचायतेषु प्रधानाः निर्विरोधेन निर्वाचिताः सन्ति। अधुना १४८ पदानाम् कृते ४२१ अभ्यर्थिनः प्राङ्गणस्य मध्ये सन्ति।

कपकोटस्य आरओ अम्बरीश रावतस्य कथनमस्ति यत् १२२ ग्रामप्रधानपदानां कृते ३७६ नामाङ्कनानि प्रस्तुतानि। अष्टौ संवीक्षणकाले रद्दाः अभवन् । ३६८ वैध नामाङ्कनेषु ३० अभ्यर्थिनः स्वनामनिवृत्ताः, १५ ग्रामप्रधानाः निर्विरोधेन निर्वाचिताः । अधुना १०७ ग्रामपञ्चायतेषु भवितुं शक्यमाणानां निर्वाचनानां कृते ३२३ अभ्यर्थिनः मैदाने सन्ति। गरुडस्य आरओ प्रवीणगोस्वामी इत्यस्य मते १०१ ग्रामप्रधानपदेषु २७५ अभ्यर्थिनः नामाङ्कनं कृतवन्तः, येषु चत्वारि नामाङ्कनानि अङ्गीकृतानि। २७१ वैध नामाङ्कनेषु १८ नामाङ्कनानि निवृत्तानि, १७ ग्रामप्रधानाः निर्विरोधाः निर्वाचिताः । अधुना ८४ पदानाम् कृते २३६ अभ्यर्थिनः मैदानस्य मध्ये सन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani