हल्द्वानीखण्डस्य 321 पदेषु निर्विरोधनिर्वाचिताः
हल्द्वानी, 12 जुलाईमासः (हि.स.)। त्रिस्तरीयपंचायतनिर्वाचनस्य अन्तर्गतं नामाङ्कननिवृत्तेः प्रक्रिया शुक्रवासरस्य सायं यावत् सम्पन्नवती। एतादृशे स्थितिः अधुना हल्द्वानी विकासखण्डे ग्रामपञ्चायतसदस्यस्य, ग्रामप्रधानस्य, जीडीसीसदस्यस्य च ३२१ पदं निर्विरोध
त्रिस्तरीय पंचायत चुनाव —1


हल्द्वानी, 12 जुलाईमासः (हि.स.)। त्रिस्तरीयपंचायतनिर्वाचनस्य अन्तर्गतं नामाङ्कननिवृत्तेः प्रक्रिया शुक्रवासरस्य सायं यावत् सम्पन्नवती। एतादृशे स्थितिः अधुना हल्द्वानी विकासखण्डे ग्रामपञ्चायतसदस्यस्य, ग्रामप्रधानस्य, जीडीसीसदस्यस्य च ३२१ पदं निर्विरोधं निर्वाचितं जातम्, अधुना २३७ पदानाम् कृते १०१ अभ्यर्थिनः प्राङ्गणे अवशिष्टाः सन्ति।

निर्वाचनाधिकारी दिनेशसिंहरावतः सूचितवान् यत् विकासखण्डे ग्रांसदयस्य 560 पदेषु 315 निर्विरोधनिर्वाचिताः। शेषेषु निर्वाचनं भवितव्यम्। तथैव ग्रामप्रधानस्य ६० पदेषु पञ्च निर्विरोधरूपेण निर्वाचिताः, ५५ पदानाम् मतदानं कर्तव्यम् अस्ति।

सः अवदत् यत् क्षेत्रपञ्चायतसदस्यस्य ३९ पदयोः मध्ये एकः एव निर्विरोधः निर्वाचितः अस्ति, यदा तु ३८ पदेषु निर्वाचनं भवितव्यम् अस्ति। नामाङ्कनपत्राणां परीक्षनार्थं चानन्तरं १८ जुलै दिनाङ्के अभ्यर्थीनां कृते निर्वाचनचिह्नानि आवंटितानि भविष्यन्ति इति सः अवदत्।

हिन्दुस्थान समाचार / Dheeraj Maithani