भाजपा प्रदेशाध्यक्षो मदन राठौडः अकरोत्रंगीलो सावन महोत्सवस्य फलकविमोचनम्
जयपुरम्, 13 जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य प्रदेशाध्यक्षः मदनराठौरेण रङ्गीलः श्रावणमहोत्सवः इत्यस्य कार्यक्रमस्य पोस्टर विमोचनं कृतम्। एषः “रङ्गीलः श्रावणमहोत्सवः” इति कार्यक्रमः भारतीयजनतापक्षमहिलामोर्चस्य प्रदेशशाखया १५ जुलैमासे अणुविभाकेन्द
भाजपा प्रदेश अध्यक्ष मदन राठौड़  पोस्टर विमोचन करते हुए।


जयपुरम्, 13 जुलाईमासः (हि.स.)।

भारतीयजनतापक्षस्य प्रदेशाध्यक्षः मदनराठौरेण रङ्गीलः श्रावणमहोत्सवः इत्यस्य कार्यक्रमस्य पोस्टर विमोचनं कृतम्। एषः “रङ्गीलः श्रावणमहोत्सवः” इति कार्यक्रमः भारतीयजनतापक्षमहिलामोर्चस्य प्रदेशशाखया १५ जुलैमासे अणुविभाकेन्द्रे, गौरवतावरस्य सामीपे, मालवीयनगरे आयोज्यते।

भा.ज.पा. महिलामोर्चस्य प्रदेशमहामन्त्री जयश्री गर्ग महोदया अवदत् यत् अस्मिन् कार्यक्रमे प्रदेशाध्यक्षः मदनराठौरः मुख्यातिथिरूपेण उपस्थितः भविष्यति। विशेषातिथिसूच्यां राजस्थानराज्यस्य उपमुख्यमन्त्री दीया कुमारी, जयपुरशहरसांसद् मंजुशर्मा, मालवीयनगरविधानसभा-सदस्यः कालीचरणसर्राफः, महिलामोर्चस्य राष्ट्रीयोपाध्यक्षी पूजा कपिलमिश्रा, महिलामोर्चस्य प्रदेशाध्यक्षी रक्षाभण्डारी च सम्मिलिताः भविष्यन्ति।

जयश्री गर्ग महोदया अवदत् यत् एकदिवसीये अस्मिन् “रङ्गीलः श्रावणमहोत्सवः” कार्यक्रमे महिलाशक्तेः परम्परा-संस्कृतीनां च जीवनसङ्गमः दृश्यते।

एतेषु आयोजनेषु पारम्परिकझूलाः, मेहन्दीअङ्कनम्, लहरियासाटीप्रतियोगिता च समाविष्टाः स्युः।

एवञ्च महिलाभ्यः भा.ज.पा. महिलामोर्चेण सह सम्बद्धतां कर्तुं तथा सरकारस्य योजनानां विषये सूचना प्राप्तुं अपि अवसरः लभ्यते।

तीज इत्यादिषु उत्सवेषु माध्यमेन वयं स्वीयां परम्परां संरक्षणाय प्रयत्नं कुर्मः।

---------------

हिन्दुस्थान समाचार