श्रावण महोत्सवस्य 2025 प्रथम दिवसे वडोदरातः चिंतन उपाध्यायस्य शास्त्रीय ध्रुपद गायनम्
श्रावण महोत्सव 2025 के प्रथम दिवस बडोदरा के चिंतन उपाध्याय का शास्त्रीय ध्रुपद गायन
श्रावण महोत्सव 2025 के प्रथम दिवस वडोदरा के चिंतन उपाध्याय का शास्त्रीय ध्रुपद गायन


उज्जैनम्, 13 जुलाईमासः (हि.स.)।

श्रीमहाकालेश्वरमन्दिरप्रबन्धसमित्या गौरवपूर्वकं आयोजिते विंशति-तम अखिलभारतीय-श्रावणमहोत्सवे २०२५ ‘शिव सम्भवम्’ इत्यस्य प्रथमसन्ध्यायाम् दीपप्रज्वलनानन्तरं कार्यक्रमस्य आरम्भे प्रथमं प्रस्तुति: चिंतन-उपाध्यायेन कृतं शास्त्रीयगायनम् अभवत्।

ततः उज्जयिन्याः डॉ॰ सतीश गोथरवाल इत्यस्य निर्देशनतः पण्डित-विष्णु-नारायण-भातखंडे-कला-संस्थानस्य वाद्यवृन्देन तालवाद्य-कचहरी-नामकं प्रस्तुति सम्यक् प्रदत्तम्।

कार्यक्रमस्य समापनम् इन्दौर-नगरे स्थितस्य कार्तिक-कला-अकादमी-नामकसंस्थायाः निदेशिका सुश्री सुचित्रा हरमलकर-इत्यस्य नेतृत्वे कथक-नृत्य-रूपेण अभवत्।

प्रथमप्रस्तुतिः – शास्त्रीयगायनम्

श्रावणमहोत्सवस्य प्रथमसन्ध्यायाः प्रथमं प्रस्तुतिं चिंतन उपाध्याय नाम्ना कलाकारः रागमालकोंस इत्यस्य संक्षिप्त-आलापेन आरब्धवान्।ततः रागमालकोंसे चौताल-मध्ये “पूजन चली महादेव…” इत्यस्य ध्रुपदबन्दिशं, ततः सूलताल-मध्ये “शंकर गिरजापति…” इत्यादिं प्रस्तुते। अन्ते सः रागशंकरा-मध्ये सूलताल-स्थितं ध्रुपदबन्दिशं “प्रथम आदि शिवशक्ति…” इत्याख्यं गीतं प्रस्तुतवान्। तस्य सह संगतिः — पखावजे श्री प्रताप अवाडः, तानपुरे क्रिश इटालिया, अंकुश चौधरी च कृतवन्तः।

द्वितीयप्रस्तुतिः – तालवाद्यकचहरी

द्वितीयं प्रस्तुति उज्जयिन्याः पण्डित-विष्णु-नारायण-भातखंडे-कला-संस्थानस्य दलद्वारा डॉ॰ सतीश गोथरवाल इत्यस्य निर्देशनतः सम्यक् प्रदत्तम्।

एषां वाद्यप्रस्तुतिषु टीमडी, मादल, तबला, पखावज, मटकी, नाल, डफ, ढोलक, सारंगी इत्यादिवाद्ययोजनाः अभवन्।

समूहेन मोहरा, उठान, पेशकार, कायदा बोल, सवाल-जवाब, चाला, शिवपरन, कवित्त, तिहाई च सम्यक् रूपेण प्रदर्शितम्।

प्रमुखवादकाः —डॉ॰ पंकज पांचालः – सारंगी,दक्ष गोथरवालः – टीमडी, मादल, तबला,दिव्यांशु बुन्देलः – मटकी, तबला,शरद सूर्यवंशी – तबला,पं॰ चंद्रशेखर व्यासः – पखावज,श्री केशव सोलंकी – नाल,प्रधुम्न धरवा – डफ, श्रीकृष्ण पवारः – ढोलक

तृतीयप्रस्तुतिः – कथकनृत्यम्

अन्तिमं प्रस्तुतिः इन्दौर-स्थायिन्या कार्तिक-कला-अकादमी-नाम्नि संस्थायाः गुरु डॉ॰ सुचित्रा हरमलकर इत्यस्य नेतृत्वे कथक-नृत्यरूपेण प्रदत्तम्।

नृत्यप्रस्तुतेः आरम्भः “हर-हर-हर भूतनाथ पशुपति योगेश्वर शिव पिनाकपाणि…” इत्याख्यया शिवस्तोत्रेण कृतम्।

तत्पश्चात् श्रीरामचरितमानसस्य “जटायुमोक्ष”-नामकं मार्मिकं प्रसङ्गं नृत्ये दर्शितम्।

ततः कविः जयदेवः कृतं दशावतारं नृत्यरूपेण प्रदत्तम्।

अन्ते द्रुत-तीनताल-मध्ये कथकस्य विशिष्टाङ्गैः युक्तः तराणः सम्यक् रूपेण प्रदर्शितः।

प्रस्तुत्याः संकल्पना-निर्देशनं च गुरु डॉ॰ सुचित्रा हरमलकर-इत्यस्या एव आसीत्।

नर्तकीनाम सूची —डॉ॰ योगिता मंडलिकः प्रीती राजगुरुः , डॉ॰ निवेदिता पंड्या, फाल्गुनी जोशी, साक्षी सोलंकी, उन्नति जैनः ,श्वेता कुशवाहः ,दिव्यज्योतिः,अपर्णा सानपश्च दीपप्रज्वलन व सम्मानसमारोहः, कार्यक्रमस्य प्रारम्भे मुख्यातिथिः — महन्तः श्री विनितगिरिजी महाराजः (महन्तः, पंचायती-महानिर्वाणी-अखाड़ा), श्रीमती कलावती यादव (ननीयसभापति, नगरपालिक निगम, उज्जयिन्याः) — एतेन दीपप्रज्वलनं कृतम्। ततः उपप्रशासकः श्री एस.एन. सोनी, श्रीमती सिम्मी यादव च सर्वान् गणमान्यान् अतिथीन् दुपट्टेना, प्रसादेन, स्मृतिचिह्नेन च सम्मानितवन्तः। कलाकाराः च दुपट्टेना, प्रसादेन, स्मृतिचिह्नेन च अभिनन्दिताः।

मञ्चसंचालनं श्री सुदर्शन अयाचितेन कृतम्। सूचना – १९ जुलै २०२५,इन्दौरस्य श्री गौतम काले-इत्यस्य शास्त्रीयगायनम्, मुम्बईस्थस्य श्री ऋषिकेश मजूमदार-इत्यस्य बासुरीवादनं च, ग्वालियरे शिखा डान्स अकादमी-इत्यस्य समूहकथकनृत्यं च आयोज्यते

-------------------------------------------------

---------------

हिन्दुस्थान समाचार