Enter your Email Address to subscribe to our newsletters
उज्जैनम्, 13 जुलाईमासः (हि.स.)।
श्रीमहाकालेश्वरमन्दिरप्रबन्धसमित्या गौरवपूर्वकं आयोजिते विंशति-तम अखिलभारतीय-श्रावणमहोत्सवे २०२५ ‘शिव सम्भवम्’ इत्यस्य प्रथमसन्ध्यायाम् दीपप्रज्वलनानन्तरं कार्यक्रमस्य आरम्भे प्रथमं प्रस्तुति: चिंतन-उपाध्यायेन कृतं शास्त्रीयगायनम् अभवत्।
ततः उज्जयिन्याः डॉ॰ सतीश गोथरवाल इत्यस्य निर्देशनतः पण्डित-विष्णु-नारायण-भातखंडे-कला-संस्थानस्य वाद्यवृन्देन तालवाद्य-कचहरी-नामकं प्रस्तुति सम्यक् प्रदत्तम्।
कार्यक्रमस्य समापनम् इन्दौर-नगरे स्थितस्य कार्तिक-कला-अकादमी-नामकसंस्थायाः निदेशिका सुश्री सुचित्रा हरमलकर-इत्यस्य नेतृत्वे कथक-नृत्य-रूपेण अभवत्।
प्रथमप्रस्तुतिः – शास्त्रीयगायनम्
श्रावणमहोत्सवस्य प्रथमसन्ध्यायाः प्रथमं प्रस्तुतिं चिंतन उपाध्याय नाम्ना कलाकारः रागमालकोंस इत्यस्य संक्षिप्त-आलापेन आरब्धवान्।ततः रागमालकोंसे चौताल-मध्ये “पूजन चली महादेव…” इत्यस्य ध्रुपदबन्दिशं, ततः सूलताल-मध्ये “शंकर गिरजापति…” इत्यादिं प्रस्तुते। अन्ते सः रागशंकरा-मध्ये सूलताल-स्थितं ध्रुपदबन्दिशं “प्रथम आदि शिवशक्ति…” इत्याख्यं गीतं प्रस्तुतवान्। तस्य सह संगतिः — पखावजे श्री प्रताप अवाडः, तानपुरे क्रिश इटालिया, अंकुश चौधरी च कृतवन्तः।
द्वितीयप्रस्तुतिः – तालवाद्यकचहरी
द्वितीयं प्रस्तुति उज्जयिन्याः पण्डित-विष्णु-नारायण-भातखंडे-कला-संस्थानस्य दलद्वारा डॉ॰ सतीश गोथरवाल इत्यस्य निर्देशनतः सम्यक् प्रदत्तम्।
एषां वाद्यप्रस्तुतिषु टीमडी, मादल, तबला, पखावज, मटकी, नाल, डफ, ढोलक, सारंगी इत्यादिवाद्ययोजनाः अभवन्।
समूहेन मोहरा, उठान, पेशकार, कायदा बोल, सवाल-जवाब, चाला, शिवपरन, कवित्त, तिहाई च सम्यक् रूपेण प्रदर्शितम्।
प्रमुखवादकाः —डॉ॰ पंकज पांचालः – सारंगी,दक्ष गोथरवालः – टीमडी, मादल, तबला,दिव्यांशु बुन्देलः – मटकी, तबला,शरद सूर्यवंशी – तबला,पं॰ चंद्रशेखर व्यासः – पखावज,श्री केशव सोलंकी – नाल,प्रधुम्न धरवा – डफ, श्रीकृष्ण पवारः – ढोलक
तृतीयप्रस्तुतिः – कथकनृत्यम्
अन्तिमं प्रस्तुतिः इन्दौर-स्थायिन्या कार्तिक-कला-अकादमी-नाम्नि संस्थायाः गुरु डॉ॰ सुचित्रा हरमलकर इत्यस्य नेतृत्वे कथक-नृत्यरूपेण प्रदत्तम्।
नृत्यप्रस्तुतेः आरम्भः “हर-हर-हर भूतनाथ पशुपति योगेश्वर शिव पिनाकपाणि…” इत्याख्यया शिवस्तोत्रेण कृतम्।
तत्पश्चात् श्रीरामचरितमानसस्य “जटायुमोक्ष”-नामकं मार्मिकं प्रसङ्गं नृत्ये दर्शितम्।
ततः कविः जयदेवः कृतं दशावतारं नृत्यरूपेण प्रदत्तम्।
अन्ते द्रुत-तीनताल-मध्ये कथकस्य विशिष्टाङ्गैः युक्तः तराणः सम्यक् रूपेण प्रदर्शितः।
प्रस्तुत्याः संकल्पना-निर्देशनं च गुरु डॉ॰ सुचित्रा हरमलकर-इत्यस्या एव आसीत्।
नर्तकीनाम सूची —डॉ॰ योगिता मंडलिकः प्रीती राजगुरुः , डॉ॰ निवेदिता पंड्या, फाल्गुनी जोशी, साक्षी सोलंकी, उन्नति जैनः ,श्वेता कुशवाहः ,दिव्यज्योतिः,अपर्णा सानपश्च दीपप्रज्वलन व सम्मानसमारोहः, कार्यक्रमस्य प्रारम्भे मुख्यातिथिः — महन्तः श्री विनितगिरिजी महाराजः (महन्तः, पंचायती-महानिर्वाणी-अखाड़ा), श्रीमती कलावती यादव (ननीयसभापति, नगरपालिक निगम, उज्जयिन्याः) — एतेन दीपप्रज्वलनं कृतम्। ततः उपप्रशासकः श्री एस.एन. सोनी, श्रीमती सिम्मी यादव च सर्वान् गणमान्यान् अतिथीन् दुपट्टेना, प्रसादेन, स्मृतिचिह्नेन च सम्मानितवन्तः। कलाकाराः च दुपट्टेना, प्रसादेन, स्मृतिचिह्नेन च अभिनन्दिताः।
मञ्चसंचालनं श्री सुदर्शन अयाचितेन कृतम्। सूचना – १९ जुलै २०२५,इन्दौरस्य श्री गौतम काले-इत्यस्य शास्त्रीयगायनम्, मुम्बईस्थस्य श्री ऋषिकेश मजूमदार-इत्यस्य बासुरीवादनं च, ग्वालियरे शिखा डान्स अकादमी-इत्यस्य समूहकथकनृत्यं च आयोज्यते
-------------------------------------------------
---------------
हिन्दुस्थान समाचार