सोमवासरात् आरभ्य विधानसभायाः षष्ठ सत्राय अद्य भाजपा एवं च कांग्रेस विधायक दलस्य उपवेशनम्
रायपुरम्, 13 जुलाईमासः (हि.स.)। सोमवारदिनाङ्के चतुर्दशे जुलैमासे आरभ्यमाणायाः छत्तीसगढ़विधानसभायाः षष्ठसत्राय सत्तापक्ष-विपक्षयोः विधायकैः स्वस्वतैयार्याः आरम्भिताः। अस्मिन् वर्षायाम् (मानसून्) सत्रे विपक्षस्य रणनीतिसमाधानाय छत्तीसगढ़मुख्यमन्त्रिणः
छत्तीसगढ़ विधानसभा


रायपुरम्, 13 जुलाईमासः (हि.स.)।

सोमवारदिनाङ्के चतुर्दशे जुलैमासे आरभ्यमाणायाः छत्तीसगढ़विधानसभायाः षष्ठसत्राय सत्तापक्ष-विपक्षयोः विधायकैः स्वस्वतैयार्याः आरम्भिताः। अस्मिन् वर्षायाम् (मानसून्) सत्रे विपक्षस्य रणनीतिसमाधानाय छत्तीसगढ़मुख्यमन्त्रिणः विष्णुदेवसायस्य नवनगर-निवासे अद्य सायं सप्तवादने (7:00) एकत्रीकरणं (बैठक) आयोज्यते। अस्मिन् बैठकसत्रे मानसूनसत्रे विपक्षेन प्रस्तूयमानप्रश्नानां समाधानार्थं रणनीतिः निर्धास्यते।

एतेन सह, विपक्षेण अपि सरकारं प्रति आक्रामकं दृष्टिकोणं स्थापयितुं प्रदेशमुख्यालये (राजीवभवन) सायं चतुर्वादने (4:00) बैठकं नियोज्यते। अस्याः अध्यक्षता विपक्षनायकः डॉ. चरणदासमहन्तः करिष्यति। एष्यां बैठक्यां पार्टी-प्रभारी (पीसीसी) दीपकबैजः, पूर्वमुख्यमन्त्री भूपेशभगेलः, च वरिष्ठनेतारः च उपस्थिताः भविष्यन्ति।

उल्लेखनीयम् यत् छत्तीसगढ़स्य षष्ठं विधानसभा-सत्रम् १४ जुलै तः १८ जुलैपर्यन्तम् सञ्चाल्यते। एषु दिनेषु पञ्च बैठकाः आयोज्यन्ते। मानसूनसत्रे विपक्षेन स्थगनप्रस्तावः प्रस्तूयते इति सम्भाव्यते। पञ्चसु बैठकासु ९९६ प्रश्नाः विधायकेन प्रस्तुताः सन्ति।

एतेषु प्रश्नेषु कृषि, अन्न, शिक्षा इत्यादिषु विभागेषु संबद्धानि विषयवस्तूनि प्रमुखतया चर्चायाः विषयाः भविष्यन्ति। एतेन सह, घोटकप्रकरणे आबकारीविभागस्य कतिपयाधिकारिणां निलम्बनम् अपि चर्चायाः केन्द्रे स्थितुं शक्यते।

हिन्दुस्थान समाचार