Enter your Email Address to subscribe to our newsletters
देवघरम्, 14 जुलाईमासः (हि.स.)।
देवघरस्थे विश्वप्रसिद्धे बाबा वैद्यनाथधामे सावनमासस्य प्रथमे सोमवारे भक्तानां अपारः जनसमूहः समागतः। प्रभाते प्रातःकालात् आरभ्य एव जनाः श्रद्धाभक्तियुक्ताः शिवभगवन्तं जलाभिषेकं कुर्वन्तः दृश्यन्ते स्म।
किञ्च, केचन भक्ताः सावनस्य अस्य प्रथमे सोमवारे जलार्पणं कर्तुं पूर्वरात्रौ एव मन्दिरं प्राप्तवन्तः। प्रातः ०४:१२ वादनपर्यन्तं क्रीडितेषु मन्दिरद्वारेषु पटाः उद्घाटिता, तदा आरभ्य जलार्पणक्रिया प्रारब्धा।
रात्रेः एव प्रारब्धायां भक्तानां पंक्तिः चमारीडीहपुलपर्यन्तं व्याप्ता आसीत्। सम्पूर्णं मन्दिरम् बोल् बम् इति घोषैः निनादितम्। ये जना: मन्दिराद्बहिः आगच्छन्ति अथवा मन्दिरं प्रति प्रचलन्ति, सर्वे अपि भगवतः भोलेनाथस्य भक्तेः भावे निमग्नाः दृश्यन्ते स्म।
एवमेव दृश्यते यथा मन्दिरप्रवेशे एव जनानां सर्वा थकानाः क्लेशाश्च लुप्ताः जाताः स्युः। भक्तसमूहम् दृष्ट्वा प्रशासनवर्गेण जलाभिषेकाय पूर्वमेव समुचिताः सर्वव्यवस्थाः सुनियोजिताः आसन्।
प्रथमायां सोमवारी-संवत्सरावसरे, बाबा-धामस्य वरिष्ठपण्डितः लम्बोदरपरिहस्तः उक्तवान् यत् – “अद्य विशेषं दिवसम् अस्ति। अद्य चतुर्थी तिथिः अस्ति। एषा तिथिः शिववासः इत्यपि अभिहिता। अद्य भोलेनाथः कैलासे विराजते स्म। अस्मिन दिवसे ये जना: भक्त्या पूजनं कुर्वन्ति, ते सर्वसौख्यम् समृद्धिं च प्राप्नुवन्ति।
एषः संवत्सरः चतु: सोमवारीसंयोगेन विशेषः इत्यपि तेन निगदितम्।
मन्दिरम् प्राप्तवन्तः कतिपये श्रद्धालवः अवदन् यत् – “अस्मिन वर्षे सर्वाधिकं जनसमूहं दृष्टवन्तः स्म। प्रातःकाल एव सहस्रसंख्याकाः भक्ताः मन्दिरप्राङ्गणं प्राप्तवन्तः। प्रातः ४ वादने पटोन्मीलनात् आरभ्य भक्ताः जलार्पणार्थं अग्रे सरन्ति स्म।
केचन श्रद्धालवः अवदन् यत् – “जलाभिषेकं कर्तुं अष्टघण्टाधिकं समयं यापयितव्यः। अपरे श्रद्धालवः १२ घण्टेभ्यः १५ घण्टपर्यन्तं प्रतीक्षा कृत्वा जलार्पणं कर्तुं शक्नुवन्तः स्म।
---------------
हिन्दुस्थान समाचार