छत्तीसगढ़स्य सरगुजा संभागे  महती वर्षा चेतिता,  राज्ये एतावता373.6 मि.मी. प्रतिशतेन वर्षा अंकिता
रायपुरम् 14 जुलाईमासः(हि.स.)। भारतीयवातावरणविभागेन विज्ञापितं यत् मध्य-दक्षिणछत्तीसगढ़प्रदेशे अल्पवृष्टेः सम्भावना अस्ति। सरगुजासभागस्य कतिपयजिल्लासु तु मध्यमवृष्टेः प्रवाहः अनुवर्तितुं शक्यते इत्यपि संभाव्यते। गतचतुर्विंशतिघण्टासु कतिपयस्थलेषु लघु-
छत्तीसगढ़ में बारिश फाइल फाेटाे


रायपुरम् 14 जुलाईमासः(हि.स.)।

भारतीयवातावरणविभागेन विज्ञापितं यत् मध्य-दक्षिणछत्तीसगढ़प्रदेशे अल्पवृष्टेः सम्भावना अस्ति। सरगुजासभागस्य कतिपयजिल्लासु तु मध्यमवृष्टेः प्रवाहः अनुवर्तितुं शक्यते इत्यपि संभाव्यते। गतचतुर्विंशतिघण्टासु कतिपयस्थलेषु लघु-मध्यमवृष्टिः अभवत्। विभागेन सूचितं यत् उत्तरमध्यप्रदेशप्रदेशे च तदाभिसंलग्नप्रदेशे च समुद्रतलात् 7.6 कि.मी. पर्यन्तं चक्रवातात्मकपरिसंचरणं निर्मितम् अस्ति।

तस्य प्रभावेन आगामी २४ घण्टासु उत्तरपश्चिममध्यप्रदेशप्रदेशे च तदवतीर्णप्रदेशेषु च निम्नदाबविस्तारस्य सम्भावना वर्तते।

वर्षापवन-त्रफ् रेखा च समुद्रतलस्तरे बीकानेर, ग्वालियर, बांदा, सीधी, जमशेदपुरम्, दीघा इत्यादि नगराणि व्याप्य दक्षिणपूर्वदिशायां उत्तरपूर्वबंगालसागरे पर्यन्तं विस्तृता अस्ति।

समुद्रतलात् एककिलोमीटरस्तरपर्यन्तं अन्यत्रफ् रेखा अपि व्याप्ता अस्ति या दक्षिणपश्चिमदिशायां झुकीता दृश्यते।

वर्षा-पुनरावलोकनम् (१ जूनतः अद्यावधि) छत्तीसगढ़प्रदेशे १ जूनतः अद्यपर्यन्तं ३७३.६ मि.मी. औसतवृष्टिः अभिलिखिता अस्ति।

राज्यराजस्वविभागेन च आपदाप्रबन्धनविभागेन च स्थापितं राज्यस्तरीयम् बाढ-नियन्त्रणकेन्द्रम् अद्य सोमवासरे निम्नलिखितं विवरणं प्रकाशितं सर्वाधिकवृष्टिः — बलरामपुरजिल्ले ५६७.४ मि.मी.सर्वन्यूनवृष्टिः — बेमेतराजिल्ले १८१.७ मि.मी. अन्यजिल्लासु वर्षामात्राः (औसतनं):

सरगुजासभागः —सरगुजा – 280.5 मि.मी.,सूरजपुर – 463.4 मि.मी.,जशपुर – 486.6 मि.मी.,कोरिया – 402.8 मि.मी.,मनेन्द्रगढ़-चिरमिरी-भरतपुर – 369.0 मि.मी.

रायपुरसहितमध्यप्रदेशभागः —रायपुर – 351.9 मि.मी.,बलौदाबाजार – 353.1 मि.मी.,गरियाबंद – 321.2 मि.मी.,महासमुंद – 335.2 मि.मी.,धमतरी – 323.0 मि.मी.

बिलासपुरसङ्घटिता जिलाः —बिलासपुर – 387.3 मि.मी.,मुंगेली – 388.0 मि.मी.,रायगढ़ – 520.6 मि.मी.,सारंगढ़-बिलाईगढ़ – 365.0 मि.मी.,जांजगीर-चांपा – 491.4 मि.मी.,सक्ती – 430.6 मि.मी.कोरबा – 469.9 मि.मी.,गौरेला-पेण्ड्रा-मरवाही – 385.1 मि.मी.

दुर्गसङ्घटित जिलाः —दुर्ग – 306.2 मि.मी.,कबीरधाम – 265.4 मि.मी.,राजनांदगांव – 300.0 मि.मी.,मोहला-मानपुर-अंबागढ़ चौकी – 484.9 मि.मी.,खैरागढ़-छुईखदान-गंडई – 247.0 मि.मी.,बालोद – 380.4 मि.मी.

बस्तरसङ्घटित जिलाः —बस्तर – 442.3 मि.मी.,कोंडागांव – 263.3 मि.मी.,कांकेर – 366.9 मि.मी.,नारायणपुर – 315.7 मि.मी.,दंतेवाड़ा – 400.1 मि.मी.,सुकमा – 232.0 मि.मी.,बीजा

पुर – 451.1 मि.मी.

हिन्दुस्थान समाचार