अद्य न्यायालये पीडितायाः वक्तव्यम् अभिलेखितं भविष्यति, आईआईएम जोका इत्यस्मिन् प्रवेशसमयस्य विषये अन्वेषणे संदेहः अस्ति
कोलकाता, 14 जुलाईमासः (हि. स.)। कोलकातारक्षकः आईआईएम जोका छात्रावासस्य बालिकायाः बलात्कारस्य प्रकरणे नवसदस्यीयं विशेषानुसन्धानदलं (SIT) निर्मितवान्। अस्य दलस्य नेतृत्वं दक्षिणपश्चिमविभागस्य सहायकायुक्तः अस्ति तथा च अस्मिन् तिस्रः महिलाधिकारिणः अपि सम
आईआईएम जोका


कोलकाता, 14 जुलाईमासः (हि. स.)। कोलकातारक्षकः आईआईएम जोका छात्रावासस्य बालिकायाः बलात्कारस्य प्रकरणे नवसदस्यीयं विशेषानुसन्धानदलं (SIT) निर्मितवान्। अस्य दलस्य नेतृत्वं दक्षिणपश्चिमविभागस्य सहायकायुक्तः अस्ति तथा च अस्मिन् तिस्रः महिलाधिकारिणः अपि समाविष्टाः सन्ति। प्रायः सार्धद्वयदिनानन्तरम् अपि अनेकेषां प्रश्नानाम् उत्तरं न प्राप्तम् ।

आरक्षकस्य मते अस्मिन् क्षणे प्राथमिकता अस्ति यत् घटनादिने किं सम्यक् घटितम् इति निर्धारयितुं शक्यते। बालिकायाः गुप्तवक्तव्यं चिकित्सापरीक्षा च सोमवासरे न्यायालये करणीयः अस्ति, परन्तु रविवासरे रात्रौ यावत् सा तस्मिन् भागं ग्रहीष्यति वा न वा इति स्पष्टं नासीत्। परिस्थितिसाक्ष्यस्य आधारेण अन्वेषणम् अग्रे गमिष्यति, कोऽपि लिङ्कः अपूर्णः न त्यक्ष्यति इति आरक्षकः कथयति।

समयसूचनायाः विषये भ्रमः : चलस्थानस्य कारणेन शङ्का गभीरा अभवत्

अन्वेषकाः वदन्ति यत् एतावता बालिकायाः वक्तव्यं तान्त्रिकसाक्ष्यं च न मेलति। यथा, तस्याः परिवादेन पीडिता शुक्रवासरे प्रातः ११:४५ वादनस्य समीपे महाविद्यालयपरिसरं प्रविष्टवती इति उक्तवती अस्ति। परन्तु चलगोपुरस्थानानुसारं सा प्रातः ११:०० वादने परिसरं प्राप्तवती आसीत् ।

अभियुक्तः युवकः प्रश्नोत्तरे आरक्षकं न्यवेदयत् यत् सः एप् मार्गेण बालिकायाः साक्षात्कारं कृतवान्, सः कतिपयान् मासान् यावत् परामर्शं प्राप्नोति। अभियुक्तस्य मते शुक्रवासरे प्रातः ११:०० वादनतः ११:३० वादनपर्यन्तं परामर्शसमयः निर्धारितः आसीत् अतः सः पूर्वमेव वार्डेनं सूचितवान् यत् बालिका आगमिष्यति इति। अस्य कारणात् तस्य उपस्थितिपञ्जिकायां हस्ताक्षरं न करणीयम् आसीत् । अधुना आरक्षकस्य समक्षं प्रश्नः अस्ति यत् तस्मिन् दिने परामर्शः अभवत् वा न वा? किं परामर्शस्य अनन्तरमेव अपराधः अभवत् ? किं एतत् कारणं यत् बालिका शिकायतया स्वस्य प्रवेशसमयं प्रातः ११:४५ वादने इति अवदत्? एतेषां प्रश्नानाम् उत्तराणि अद्यापि आरक्षकैः न प्राप्तानि।

सीसीटीवी-दृश्यानि, उपस्थिति-लेखः, कर्मचारिणां च प्रश्नोत्तरम्

आरक्षकैः महाविद्यालयप्रशासनात् अधिकानि सीसीटीवी-दृश्यानि आग्रहीतानि येन परिसरे बालिकायाः आगमनस्य प्रस्थानस्य च समयस्य पुष्टिः भवति। एतावता प्राप्तेषु दृश्येषु बालिकायाः उपस्थितिः अभिलेखिता अस्ति। एतदतिरिक्तं महाविद्यालयपरिसरस्य छात्रावासस्य च प्रवेशसम्बद्धानां पञ्जीकरणानाम् अन्वेषणं क्रियते।

आरक्षकः इदमपि ज्ञातुम् इच्छति यत् घटनादिने बालिकां केन दृष्टा, कुत्र च। एतदर्थं सुरक्षारक्षकाः, छात्राः, अन्ये च कर्मचारिणः प्रश्नाः भविष्यन्ति। अपि च महाविद्यालयप्रशासनात् तेषां नामसूची याचिता अस्ति।

शनिवासरे रात्रौ न्यायालयविशेषज्ञाः छात्रावासस्य घटनास्थलात् द्वौ प्रकारौ केशनमूनानि, जलस्य शीशी सहितम् आहत्य नवप्रकारस्य प्रतिभूतानि एकत्रितवन्तः। यत्र एषा घटना अभवत् तत् कक्षं सीलबद्धम् अस्ति। बालिकायाः अभियुक्तस्य च दूरभाष-दत्तांशस्य अन्वेषणमपि प्रचलति। अन्वेषणाधिकारिणः मन्यन्ते यत् बालिका परामर्शस्य बहानेन आहूता, परन्तु अधुना यावत् अभियुक्तस्य मानसिकविकारस्य लक्षणं नास्ति। अभियुक्तः औषधं न गृहीतवान् इति आरक्षकैः अपि ज्ञातम् अस्ति।

परिवारस्य आह्वानं - किमपि न अभवत्

अस्मिन् प्रकरणे सर्वाधिकं आव्हानं पीडितेः परिवारस्य विरोधाभासपूर्णं वृत्तिः अस्ति। शनिवासरे बालिकायाः पिता स्वपुत्र्याः किमपि दुष्कृतं न जातम् इति दावान् कृतवान् आसीत्, सा च स्कूटरयानात् पतित्वा क्षतिग्रस्ता अभवत्। आरक्षकैः परिवादं लिखितुं बाध्यं कृतम् इति अपि तेषाम् आरोपः आसीत् । परन्तु पुलिसस्रोतेन उक्तं यत् परिवारेण स्वस्य निकटमित्रेभ्यः उक्तं यत् बालिका शुक्रवासरे स्वस्कूटरयानेन महाविद्यालयं गता। मार्गे तस्याः स्कूटरयानम् आटो-यानेन सह संघातं कृतवान्, अतः सा अस्वस्थतां प्राप्तवती, आरक्षकैः तां चिकित्सालयं नीतवती । चिकित्सापरीक्षायाः समये बालिका कथितस्य यौनशोषणस्य विषये सूचितवती, तदनन्तरं आरक्षकैः प्राथमिकी पञ्जीकृता। परिवारः अपि दावान् करोति यत् चिकित्सालयं प्राप्तुं पूर्वं बालिकां हरिदेवपुर-आरक्षकस्थानम् नीता, अनन्तरं यदा तस्याः पिता आगतः तदा पुनः चिकित्सालयम् आनीता, तत्र शनिवासरे प्रातः ४:०० वादनपर्यन्तं तस्याः चिकित्सापरीक्षा अभवत्।

प्राथमिकी आवेदनकरणसमये उत्थापिताः प्रश्नाः

इदानीं अभियुक्तस्य अधिवक्ता आरक्षकः अन्वेषणं प्रश्नं कृत्वा अभ्यर्थनां कृतवान् यत् आरक्षकैः न्यायालये निवेदितं यत् बलात्कारस्य घटना प्रातः ११:४५ वादनतः रात्रौ ८:३५ वादनपर्यन्तं अभवत्। परन्तु प्राथिकिकापरिवाद-पत्रे अपि घटनायाः समयः रात्रौ ८:३५ इति उक्तः अस्ति, यत् शङ्कितं यतः आई.आइ.एम.जोकातः आरक्षकस्थानकस्य दूरं प्रायः चतुःकिलोमीटर् अस्ति । अत एव बालिका महाविद्यालयपरिसरात् कदा निर्गतवती, तदनन्तरं कुत्र गता इति निश्चयः आवश्यकः इति आरक्षकैः तर्कः । अस्मिन् विषये आरक्षकैः अद्यापि किमपि आधारभूतसूचना प्राप्तुं न शक्यते।

हिन्दुस्थान समाचार / ANSHU GUPTA