लायन्स् क्लब इत्यनेन आवश्यकतावशात् छत्राणि वर्षाप्रावरकानि च वितरितानि
रांची, 14 जुलाईमासः (हि.स.)। रांची लायन्स् क्लब इत्यनेन सोमवासरे जगन्नाथपुरस्य बिरसाशिक्षानिकेतन परिसरे छत्रं वर्षाकोटं च वितरितम्। कार्यक्रमे आवश्यकतावशात् वृद्धानां, महिलानां, विकलाङ्गानाम् च मध्ये प्रायः १५० छत्राणि वितरितानि। अस्मिन् अवसरे क्लबस्
छाता और रेनकोट वितरण कार्यक्रम में शामिल दिलीप बंका


रांची, 14 जुलाईमासः (हि.स.)। रांची लायन्स् क्लब इत्यनेन सोमवासरे जगन्नाथपुरस्य बिरसाशिक्षानिकेतन परिसरे छत्रं वर्षाकोटं च वितरितम्। कार्यक्रमे आवश्यकतावशात् वृद्धानां, महिलानां, विकलाङ्गानाम् च मध्ये प्रायः १५० छत्राणि वितरितानि। अस्मिन् अवसरे क्लबस्य नवनियुक्तः अध्यक्षः दिलीपबङ्का स्वयमेव वितरणकार्य्ये भागं गृहीत्वा अस्मिन् वर्षाऋतौ आवश्यकतावशात् सहायतां करणं क्लबस्य सामाजिकदायित्वम् इति अवदत्। अतः एतत् पदं कृतम् अस्ति । सः अवदत् यत् अद्य कार्यभारग्रहणानन्तरं प्रथमं कार्यम् अस्ति। भविष्ये अपि एतादृशी लोकसेवा निरन्तरं करिष्यति। कार्यक्रमस्य संचालनाध्यक्षः अनुजकुमारसहायः अकरोत्। कार्यक्रमे बिरसाशिक्षाक्लबसचिवः अनिलकुमारगोयलः, पूर्व-अध्यक्षलायनहरविन्दरवीरसिंहः, लायनमनीषगडोडिया, सुजातागडोडिया, लायन डॉ. अरुण व प्रियंकासहायः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA