श्रावणात् प्राक् सोमवासरम् आधृत्य उपायुक्तः मुख्यमार्गस्य निरीक्षणमकरोत्, दत्तास्तेन दिङ्-निर्देशाः
देवघरम्, 14 जुलाईमासः (हि.स.)।देवघटनगरे स्थिते विश्वप्रसिद्धे बाबा वैद्यनाथधामे श्रावणमासस्य प्रथमसोमवार्याः अवसरं प्रति दृष्टिं समर्प्य उपायुक्तः नमनप्रियेशलकडानामकः सम्पूर्णस्य मेलाक्षेत्रस्य मार्गरेखाया निरीक्षणम् अकरोत्। तेन मेलाकाले पालनं करणीया
उपयुक्त रूट लाइन का निरीक्षण करते हुए


उपायुक्त रूट लाइन का निरीक्षण करते हुए


उपायुक्त श्रद्धालुओं से जानकारी लेते हुए


देवघरम्, 14 जुलाईमासः (हि.स.)।देवघटनगरे स्थिते विश्वप्रसिद्धे बाबा वैद्यनाथधामे श्रावणमासस्य प्रथमसोमवार्याः अवसरं प्रति दृष्टिं समर्प्य उपायुक्तः नमनप्रियेशलकडानामकः सम्पूर्णस्य मेलाक्षेत्रस्य मार्गरेखाया निरीक्षणम् अकरोत्। तेन मेलाकाले पालनं करणीयानां सावधानतानां विषये नियुक्तदण्डाधिकारिणः, पुलिसपदाधिकारीणश्च आवश्यकानि निर्देशान् दत्तानि।

तत्पश्चात् उपायुक्तेन नेहरूपार्के स्थितम् IMCR नियंत्रणकक्षम् अपि निरीक्षितम्, यत्र मेलं प्रति पूर्वसज्जतायाः वास्तविकतां साक्षात्कृतवान्। उपायुक्तेन कण्ट्रोलरूमे निरन्तरं क्रियाशीलत्वेन कार्यसञ्चालनम् सुनिश्चितं कर्तव्यमिति निर्दिष्टम्।

निरीक्षणक्रमे तेन विविधकार्यानां समीक्षणम् कृत्वा नियुक्तदण्डाधिकारिणः, अधिकारिणः, पुलिसपदाधिकारीणश्च प्रति सजगत्वं आवश्यकं इति निर्देशः दत्तः यत् रूटलाइनमध्ये कतारबद्धाः श्रद्धालवः निर्बाधतया गतिं कर्तुं शक्नुयुः।

उपायुक्तेन स्पष्टं उक्तं यत् मेलाक्षेत्रे नियुक्ताः अधिकारिणः, दण्डाधिकारीणः, पुलिसपदाधिकारीणश्च विनयेन श्रद्धालूनां सेवा कुर्वन्तु, यथा देवघरस्य बाबा वैद्यनाथनगरी श्रद्धालूनां कृते सुखदानुभूतिमयी भवेत्।

निरीक्षणे सः बेरिकेड्सव्यवस्था, विधिव्यवस्था, सुरक्षाव्यवस्था, यातायातव्यवस्था च सम्यक् परीक्षणं कृत्वा सम्बन्धितविभागस्य अधिकारीणां प्रति उचितानि दिशा-निर्देशान् अपि दत्तवान्।

एवं च उपायुक्तः बरमसिया, सरकारभवन, बीएड् महाविद्यालय, तिवारीचौक, शिवरामझाचौक, बीएन झापथमोड़, शिवगङ्गाघाट, नेहरूपार्क इत्यादिषु स्थलेषु श्रद्धालूनां सुविधायाः निमित्तं कृतानां व्यवस्थानां वस्तुनिष्ठस्थितिं अपि परीक्षितवान्।

---------------

हिन्दुस्थान समाचार